________________
रायपसेणइयं।
॥१९४॥
अप्पेगइयाओ खीरोयगाओ अप्पेगइयाओ घओयगाओ अप्पेगइयाओ खोदोयगाओ अप्पेगतियातो पंग| तीए ईयगरसेणं पण्णत्ताओ पासादीयाओ दरिसणिज्जाओ अभिरुवाओ पडिरूवाओ। तासि णं वावीणं जाव [कं०१११] बिलपंतीणं पत्तेयं पत्तेयं चैउद्दिसिं चत्तारि तिसोपाणपडिरूवगा पण्णता, तेसिं' णं तिसोपाणपडिरूवगाणं अयमेयारूवे वण्णावासे पण्णत्त तंजहा-वैइरामया नेमा... [पृ० ७८ पं० २] तोरणाणं झया छत्ताइछत्ता य णेयव्वा। वारुणोदकाः, ३८ अप्येककाः ३९ क्षीरमिव उदकं यासां ताः क्षीरोदकाः, ४० अप्येकका ४१ घृतमिव उदकं यासां ता घृतोदकाः, ४२ अप्येककाः ४३ क्षोद इव-इक्षुरस इव उदकं यासांता क्षोदोदकाः, ४४ अप्येककाः ४५ स्वाभाविकेन ४६ उदकरसेन ४७ प्रज्ञप्ताः, 'पासादीयाओ' इत्यादि विशेषणचतुष्टयं प्राग्वत् [पृ०९ पं०६] । ४८ तासांक्षुल्लिकानां ४९ वापीनां यावद् [पृ०१९१ पं० ४-] ५० बिलपङ्कीनामिति' 'यावत्' शब्दात् पुष्करिण्यादिपरिग्रहः, ५१ प्रत्येकं ५२ चतुर्दिशि ५३ चत्वारि एकैकस्यां दिशि एकैकस्य भावात् ५४ त्रिसोपानप्रतिरूपकाणि-प्रतिविशिष्टरूपाणि त्रिसोपानानि प्रज्ञप्तानि, ५५ तेषां च त्रिसोपानप्रतिरूपकाणाम् ५६ | अयं-वक्ष्यमाणः एतद्रूप:-अनन्तरं वक्ष्यमाणस्वरूपो वर्णकनिवेशः प्रज्ञप्तस्तद्यथा ५७ वज्ररत्नमया+ नेमा इत्यादि प्राग्वत् [पृ०७८ पं०२]। तेषां त्रिसोपानप्रतिरूपकाणां प्रत्येक तोरणानि प्रज्ञप्तानि, तोरणवर्णकस्तु निरवशेषो यानविमानवद्भावनीयो यावत् बहवः ___x ओ अप्पेगइआओ खारीयगाओ-मु० पु०, वि० बा० । - "प्रयाणां सोपानानां समाहारः त्रिसोपानम्-तानि"-राय० वि० । + या वंगा इ-मु० पु०॥
Jain Education India
For Private
Personal Use Only