SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ रायपसेणइयं । Jain Educatio अंगसउणमिहुणगपविचरिताओ पैंत्तेयं पत्तेयं पैउमवरवेदिया परिक्खित्ताओ पैंत्तेयं पत्तेयं वैणसंडपरिखिताओ अप्पेगइयाओ आसवोयगाओ अप्पेगइयाओ वारुणोयगाओ | रेकिता अतिप्रभूता इत्यर्थः भ्रमन्तो मत्स्यकच्छपा यत्र ताः परिहत्थभ्रमन्मत्स्यकच्छपाः, तथा २९ अनेकैः शकुनिमिथुनैः प्रविचरिता | इतस्ततो गमनेन सर्वतो व्याप्ताः अनेकशकुनि मिथुनकप्रविचरिताः एता वाप्यादयः सरस्सरः पङ्किपर्यन्ताः ३० प्रत्येकं प्रत्येकं - ३१ पद्मवरवेदिकया परिक्षिप्ताः ३२ प्रत्येकं प्रत्येकं ३३ वनखण्डपरिक्षिप्ताः, ३४ अपिर्वाहार्थे बाढमेककाः - काश्चन वाप्यादयः ३५ ५ आसवमिव-चन्द्रहासादिपरमासवमिव उदकं यासां ता आसवोदकाः, ३६ अप्येकका ३७ वारुणस्य- वारुणसमुद्रस्येव उदकं यासां ता ॥१९३॥ O अइरेइयं मह उण चिन्ताए मणं तुहं ० विरहे" । 'पहित्य' शब्द: पूर्णार्थवाची देस्यः " - राय० वि० । “ततः पूर्वपदेन विशेषणसमासः " - राय०वि०, "प्रति प्रति एकम् अत्र आभिमुख्ये 'प्रति' शब्दः ततो वीप्साविवक्षायां पश्चात् 'प्रत्येक' - शब्दस्य द्विर्वचनम् - इति" - राय० वि० । याम् - "पडित्यं उद्घमायं अहिरेमइयं च अप्फुण्णं" - अंक - १४२ । देशीनाममालायामपि पूर्णपर्यायः "पडिहत्य” शब्दो निबद्धः व० ६ गा०२८ । पृ० १२४ टिप्पणः । अस्मिन् मुद्रिते वचने 'पडिहत्य - 'उधुमाय' - 'अइरेइय' - 'अप्फुण्ण' - [ "क्तेन अप्फुण्णादयः " ८-४-२५८] शब्दाः 'पूर्ण' पर्या- १० यतया निर्दिष्टाः । परन्तु पूर्वोक्तकोशप्रामाण्याद् हैमव्याकरणप्रामाण्यात् [ "पूरेः अग्घाड - अग्घव - उदूधुमा अंगुम-अहिरेमा ः” ८-४-१६९] श्रीजीवाजीवाभिगमवृत्तिप्रामाण्याच्च [ १०९९८ प्र००९-११] 'अइरेइय' स्थाने 'अइ (हि) रेमइय' शब्दो युक्तः । संस्कृत 'अतिरेकित' शब्दप्रकृतिकत्वेन 'अइरेइय' शब्दस्य नैव देशीत्वम् । अइमयइयं भा० २ । ० गाथाया भावार्थ:- घनप्रतिपूर्ण गगनं सरांसि नवसलिलप्रतिपूर्णानि प्रतिपूर्ण मम पुनश्चिन्तया मनः तव विरहे ॥ पूर्णपर्यायरूपाणां परिहत्थ - उदूधुमाय- अइरेमइय-शब्दानां प्रयोगान् दर्शयितुं इयं गाथा दर्शिता । tional For Private & Personal Use Only www.jainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy