________________
रायपसेण इयं ।
॥१९२॥
चक्कोणाओ आणुपुव्वसुजातवप्पगंभीर सीयलजलाओ संछैन्न पत्तभिसमुणालाओ बहुउप्पलकुमुयनलिणसुभग| सोगंधिय पोंडरीय सयवत्तसहस्सपत्तके सरफुल्लोवचियाओ चैंप्पयपरिभुज्ज माणकमलाओ अंच्छविमलसलिलपुण्णाओ पेंडिहत्थभमंत मच्छकच्छभ
| रैर्मणिभिस्तीर्थानि सुबद्धानि यासां ता नानामणितीर्थसुबद्धाः =, २२चत्वारः कोणा यासां ताश्चतुष्कोणाः, एतच्च विशेषणं वापीः कूपांश्च | प्रति द्रष्टव्यम् तेषामेव चतुष्कोणत्वसम्भवात् न शेषाणाम्, तथा २३ आनुपूर्व्येण - क्रमेण नीचैर्नीचैस्तरभावरूपेण सुष्ठु - अतिशयेन यो | जातो वप्रः - केदारो जलस्थानं तत्र गम्भीरं - अलब्धस्तागं शीतलं जलं यासु ता आनुपूर्व्यसुजातवप्र गम्भीर शीतलजला:, २४ संछन्नानि| जलेनान्तरितानि पत्रबिसमृणालानि यासु ताः संछन्नपत्रबिसमृणाला:, इह बिसमृणालसाहचर्यात् पत्राणि पद्मिनीपत्राणि द्रष्टव्यानि, | बिसानि - कन्दाः मृणालानि - पद्मनालाः, तथा २५ बहुभिरुत्पलकुमुदनलिनसुभगसौगन्धिकपुण्डरीकशतपत्रसहस्रपत्रैः केसरै: - केसर| प्रधानैः फुल्लै: - विकसितैरुपचिता बहूत्पल कुमुदनलिनसुभगसौगन्धिकपुण्डरीकशतपत्रसहस्रपत्र केसरफुल्लोपचिताः, [पृ०२१ पं० १०] तथा २६ पट्पदैः - भ्रमरैः परिभुज्यमानानि कमलानि - उपलक्षणमेतत्- कुमुदानि च यासु ताः षट्पदपरिभुज्यमानकमलाः, तथा २७ १० अच्छेन - स्वरूपतः स्फटिकवत् शुद्धेन विमलेन -आगन्तुकमलरहितेन सलिलेन पूर्णा अच्छविमलसलिलपूर्णाः, तथा २८पडिहत्था - अति"अत्र बहुव्रीहावपि 'सुबद्ध' पदस्य क्तान्तस्य परनिपातः सुखादिदर्शनाद् प्राकृत शैलीवशाद्वा" - राय० वि० । * “पडिहत्थं उद्घा
= अइरेययं जाणम् - 8आउण्णं" [ ] इति वचनात् उदाहरणं चात्र- "घणपडित्थं गयणं सराई नवसलिलउदूधुमायाई ।
= अतिरियय व जा-भा० २ । 8 आपूर्णम् ।
Jain Education Intnatal
=
एतद् वचनं नोपलभ्यते मुद्रितदेशीशब्दकोशेषु तत्समानं वचनं तु प्राप्यते पाइअलच्छीनाममाला
For Private & Personal Use Only
www.j
Inelibrary.org