________________
रायपसेण-|
इयं ।
प्रभृतीनि
॥१९॥
गुंजाऽवककुहरोवगूढं रत्तं तिहाणकरणसुद्धं [ कं० ६३ ] पगीयाणं, भवेयारूवे ? उ०-हंता सिया।
बनखण्डे [१११ तेर्सि णं वणसंडाणं तत्थ तत्थ तहिं देसे देसे बहईओ खुड़ा खुडियातो
वापीकूपपेतमष्टगुणोपेतं ते चाष्टौ अमीगुणा:-पूर्णम् रक्तम् अलंकृतम् व्यक्तम् अविघुष्टम् मधुरम् समम् सललितं च । तथा चोक्तम्-"पुण्णं रचं
दिव्यसुखच अलंकियं च वत्तं तहेव अविघुटुं । महुरं समं सललियं अट्ठ गुणा होति गेयस्स" [ ] तत्र यत् स्वरकलाभिः परिपूर्ण गीयते तत् पूर्णम् , गेयरागानुरक्तेन यद् गीयते तद् रक्तम् , अन्योन्यस्वरविशेषकरणेन यद् अलंकृतमिव गीयते तद् अलङ्कतम् , अक्षरस्वर स्फुटकरणतो व्यक्तम् , विस्वरं क्रोशतीव विघुष्टं न तथा अविघुष्टम् , मधुरस्वरेण गीयमानं मधुरं कोकिलारुतवत् , तालवंशस्वरादिसमनुगतं समम् , तथा यत् स्वरघोलनाप्रकारेण ललतीव तत् सह ललितेन-ललनेन वर्तत इति सललितम् यदि वा यत् श्रोत्रेन्द्रियस्य शब्दस्पर्शनमतीव सूक्ष्ममुत्पादयति सुकुमारमिव च प्रतिभासते तत् ० सललितम् । इदानीमेतेषामेवाष्टानां मध्ये कियतो गुणान् अन्यच्च प्रतिपिपादयिषुरिदमाह-४८रत्तं तिहाणकरणसुद्धं'......[पृ० १३१ पं० ११] तत् यथा प्राक् नाट्यविधौ व्याख्यातं तथा भावनी- १० यम् 'जारिसए सद्दे हवई' प्रगीतानां-गातुमारब्धवतां यादृशः शब्दोऽतिमनोहरो भवति-स्यात्-कथंचिद् भवेद् एतद्रूपस्तेषां तृणानां मणीनां च शब्दः ? एवमुक्ते भगवानाह-गौतम ! स्यादेवंभृतः शब्दः ।
[१११] १ तेषां वनखण्डानां मध्ये २तत्र तत्र देशे 'तत्र तत्र' इति तस्यैव देशस्य तत्र तत्र एकदेशे ३बह्वयः ४क्षुल्लिकाः क्षुल्लिका
० इदं समस्तं संगीतस्वरूपं जीवा० वृ० [पृ० १९४-१९५] सविस्तरं चर्चितम् । * मूलपाठे नेतद् वाक्यं प्रतिभाति । Lonal
For Private & Personal Use Only
Join Education
wollainelibrary.org