________________
रायपसेण
इयं।
| उ०-से- जहा णाम ए वेयालियवीणाए उत्तरमंदामुच्छियाए अंके सुपइट्टियाए कुसलनरनारिसुसंपरिग्गहियाते चंदणसारनिम्मियकोणपरिघट्टियाए पुव्वरत्तावरत्तकालसमयंमि मंदायं मंदायं वेइयाए पवेड्याए चालियाए घट्टियाए खोभियाए उदीरियाए ओराला मणुण्णा मणहरा कण्ण-मणनिव्वुइकरा सद्दा सव्वओ समंता अभिनिस्सवंति, भवेयारूवे सिया? णो इणढे समढे। उ.-से जहा नाम ए किन्नराण वा किंपुरिसाण वा महोरगाण वा गंधब्वाण वा भदसालवणगयाणं वा|५|
॥१८९॥ नंदणवणगयाणं वा सोमणसवणगयाणं वा पंडगवणगयाणं वा हिमवंतमलयमंदरगिरिगुहासमन्नागयाण वा एगओ सन्निहियाणं समागयाणं सन्निसन्नाणं समुवविट्ठाणं पमुइयपक्कीलियाणं गीयरइगंधव्वहसियमणाणं गजं पज कत्थं गेयं पयबद्धं पायवद्धं उक्खित्तं पायंत मंदायं [पृ० १४४ पं०४] रोइयावसाणं सत्तसरसमन्नागयं = छद्दोसविप्पमुकं एकारसालंकारं अद्वैगुणोववेयं, 0 जीवाभिगममूलटीकायामपि ४६ " उप्पित्थं श्वासयुक्तम्" [ ] इति, तथा उत्-प्राबल्येन अतितालमस्थान- |१०| तालं वा उत्तालं, श्लक्ष्णखरेण काकखरं, सानुनासिक-सानुनासम्-नासिकाविनिर्गच्छत्खरानुगतमिति भावः, तथा ४७ अष्टाभिर्गुणैरु____x अस्याः समग्रायाः अपि कण्डिकायाः विवरणम्-[ जीवा० सू० वृ० पृ० १९३-१९४ ] = -यं अट्टरससंपउत्त भा०२। 0 जीवा० वि० पृ० १९४ पं०९। अत्र मूलविवरणयोर्भेदः। ० "उप्पित्थं तह-कुविय-विहुरेसु"-"उप्पित्थं प्रस्तम् कुपितम् विधुरं चेति त्र्यर्थम्"-देशीनाम० व०१ गा० १२९।
JainEducation femillional
For Private Personel Use Only