________________
रायसेनइयं ।
॥ १८४ ॥
निंद्धा निद्धभासी तिब्बी तिब्वोभासी किन्ही किण्हच्छाया नीला नीलच्छाया हरिया हरियच्छाया सीयाँ सीयच्छाया निद्वा निद्धच्छाया पैंणकडितडियच्छाया
वभासाः - अधोभागवर्त्तिनां वैमानिकदेवानां देवीनां तद्योगशीतवातसंस्पर्शतः ते शीता वनखण्डा अवभासन्ते इति, तथा २२ एते कृष्णनील हरितवर्णा यथा स्वस्मिन् स्वरूपे अत्यक्ते स्निग्धा भण्यन्ते तीव्राश्च ततः तद्योगात् वनखण्डा अपि स्निग्धाः २२ तीव्राथ इत्युक्ताः, २३ न चैतदुपचारमात्रं किन्तु तथाऽवभासोप्यस्ति तत उक्तम् - स्निग्धावभासाः २३ तीव्रावभासाः इति, २४इहावभासो भ्रान्तोऽपि भ- ५ वति यथा मरुमरीचिकासु जलावभासस्ततो नावभासमात्रोपदर्शनेन यथावस्थितं वस्तुस्वरूपं वर्णितं भवति किन्तु तथास्वरूपप्रतिपादनेन, ततः कृष्णत्वादीनां तथास्वरूपप्रतिपादनार्थमनुवादपुरस्सरं विशेषणान्तरमाह - 'किण्हा किण्हच्छाया' इत्यादि, कृष्णा वनखण्डाः, कुत इत्याह- २५ कृष्णच्छायाः -- ततोऽयमर्थः यस्मात् कृष्णा छाया - आकारः सर्वाविसंवादितया तेषां तस्मात् कृष्णाः एतदुक्तं भवतिसर्वाविसंवादितया तत्र कृष्ण आकार उपलभ्यते, न च भ्रान्तावभाससंपादितसत्ताकः सर्वाविसंवादी भवति, ततस्तस्ववृच्या ते कृष्णाः न भ्रान्तावभासमात्रव्यवस्थापिता इति, एवं २६ नीला नीलच्छाया इत्याद्यपि भावनीयम् नवरं २७ शीताः शीतच्छायाः इत्यत्र छाया - १० शब्द आतपप्रतिपक्षवस्तुवाची द्रष्टव्यः २८ 'घन कडितडियच्छाया' इति इह शरीरस्य मध्यभागे कटिस्ततोऽन्यस्यापि मध्यभागः
> " निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रायो दर्शनम्” पृ० १०२ टिप्पण ० X “ धनकडियकडच्छाए'- तत्रायमर्थः- कटः संजातः अस्य इति कटिलः कटान्तरेण उपरि आवृत इत्यर्थः कटितश्चासौ कटश्च कटितकटः घना निविडा कटितकटस्य इव अधोभूमी छाया यस्य स धनकटितकटच्छायः " - [ जीवाजीवा० प्र० पृ० १८७ पं० ११] पृ०९ पं० ४ ।
For Private & Personal Use Only
Jain Education International
ainelibrary.org