SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ रायपसेणइयं। चूयगवणे। तेणं वणखंडा साइरेगाई अद्धतेरस जोयणसयसहस्साई आयामेणं पंच जोयणसयाई विक्खंभेणं पत्तेयं पत्तेयं पागारपरिखित्ता किण्हा किण्होभासा नीली नीलोभासा हरिया हरियोभासा सीया सीयोभासी संग्रहणिगाथा-"पुव्वेण असोगवणं दाहिणतो होइ सत्तिवण्णवणं । अवरेणं चम्पकवणं चूयवणं उत्तरे पासे" ॥ १० ते च वनखण्डाः ११ सातिरेकानि अर्द्धत्रयोदशानि-सार्दानि द्वादश योजनशतसहस्राणि आयामतः १२ पञ्च योजनशतानि विष्कम्भतः १३ प्रत्येकं प्रत्येकं प्राकारपरिक्षिप्ताः, पुनः कथंभूतास्ते वनखण्डाः ? इत्याह-'किण्हा किण्होभासा जाव पडिमोयणा५॥१८३॥ सुरम्मा' इति 'यावत् करणादेवं परिपूर्णः पाठः मूचितः। अस्य व्याख्या-१४ इह प्रायो वृक्षाणां मध्यमे वयसि वर्तमानानि पत्राणि कृष्णानि भवन्ति ततस्तद्योगात् वनखण्डा अपि कृष्णाः, १५ न चोपचारमात्रात् ते कृष्णा इति व्यपदिश्यन्ते किन्तु तथाप्रतिभासनात् , तथा चाह-कृष्णावभासा यावति भागे कृष्णावभासपत्राणि सन्ति तावति भागे ते वनखण्डाः कृष्णा अवभासन्ते, ततः कृष्णोऽवभासो येषां ते कृष्णावभासा इति, १६ तथा हरितत्वमतिक्रान्तानि कृष्णत्वमसंप्राप्तानि पत्राणि नीलानि तद्योगाद् वनखण्डा अपि नीलाः, १७ न चैतदुपचारमात्रणोच्यते किन्तु तथावभासात् , तथा चाह- नीलावभासाः, १८ यौवने तान्येव पत्राणि | किसलयत्वं रक्तत्वं चातिक्रान्तानि ईपत्-हरितालाऽऽभानि पाण्डूनि सन्ति 'हरितानिइति व्यपदिश्यन्ते, ततस्तद्योगात् वनखण्डा अपि हरिताः, १९ न चैतदुपचारमात्रादुच्यते, किन्तु तथाप्रतिभासात् , तथा चाह-हरितावभासाः, तथा २० बाल्यादतिक्रान्तानि वृक्षाणां | पत्राणि शीतानि भवन्ति ततस्तद्योगाद् वनखण्डा अपि शीता इत्युक्ताः, २१ न च न ते गुगतस्तथा किन्तु तथैव, तथा चाह-शीता * अस्य सूचितस्य पाठस्य मूले एव स्थलनिर्देशः कृतः। * "समासः प्राग्वत्" राय० वि० । = कृदन्तम्-प्रथमाबहुवचनम् । Join Educatio n al For Private Personal Use Only
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy