SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ रायपसेण इयं। विमानवनखण्ड | वर्णनम्। ॥१८२॥ रयणेहिं जाव [पृ० ५७ पं०१-२] रिटेहि, तेर्सि' णं दाराणं प्पि अँट्ट मंगलगा सज्झया जाय छत्तातिछत्ता [पृ०८०पं०१-२] एंवमेव सपुव्वावरेणं सूरियाभे विमाणे चत्तारि दारसहस्सा भवंतीति मक्खायं । [१०८] सूरियाभस्स विमाणस्स चउद्दिसिं पंच जोयणसयाई अवाहाएँ चेत्तारि वणसंडा पन्नत्ता, तंजहा-असोगवणे, सत्तिवणे चंपगर्वणे, चूर्यगवणे पुरत्थिमेणं असोगवणे दाहिणेणं सत्तवन्नवणे पचत्थिमेणं चंपगवणे उत्तरेणं | | करणात् वज्रः वैडूर्यैः लोहिताक्षैः मसारगल्लैः हंसगौंः पुलकैः सौगन्धिकैः ज्योतीरसैः अः अञ्जनैः रजतैः अञ्जनपुलकैः जातरूपैः | स्फटिकैरिति परिग्रहः षोडशैः ४१ रिष्टैः। ४२ तेषां द्वाराणां प्रत्येकम् ४३ उपरि ४४ अष्टौ अष्टौ स्वस्तिकादीनि ४५ मङ्गलकानि इत्यादि यानविमानतोरणवत् तावद् वाच्यं यावद् बहवः 'सहस्रपत्रहस्तकाः' [पृ० ७९-८० पं०२-] इति । अत ऊध्वं केषुचित पुस्तकान्तरेष्वेवं पाठः ४६ ० 'एवमेव सपुव्वावरेणं सूरियाभे विमाणे चत्तारिदारसहस्सा भवन्तीति मक्खाय' इति सुगमम् । [१०८] १ सूर्याभस्य विमानस्य २ चतुर्दिशं-चतस्रो दिशः समाहृताश्चतुर्दिक् तस्मिन् चतुर्दिशि चतसृषु दिक्षु३ पञ्च पश्च योजनशतानि ४ बाधनं बाधा आक्रमणमित्यर्थः न बाधा अबाधा-अनाक्रमणं तस्यामबाधायां कृत्वेति गम्यते-अपान्तरालं मुक्त्वेति भावः ५ चत्वारो वनखण्डाः प्रज्ञप्ताः, अनेकजातीयानामुत्तमानां महीरुहाणां समूहो वनखण्डः उक्तं च ०जीवाभिगमचूर्णी"अणेगजाईएहिं उत्तमेहिं रुक्खेहिं वणसंडे' [ ] इति, तानेव वनखण्डान् नामतो दिग्भेदतश्च दर्शयति ६ अशोकवृक्षप्रधानं वनमशोकवनं एवं ७ सप्तपर्णवनम् ८ चम्पकवनम् ९ चूतवनमपि भावनीयम् । 'पुरस्थिमेणं' इत्यादि पाठसिद्धं, अत्र ० विवरणकारदर्शितं पाठान्तरम् ।0 "एगजाईएहिं रुक्खेहि वणं अणेगजाईएहिं उत्तमेहि रुक्खेहि वणसण्डे" [जीवाजीवा० ३०१०१८६ पं०७] Jain Education emanal For Private Personal Use Only w ainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy