SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ रायपसेण- इयं। । ॥१८५॥ रम्मा भैहामेहनिकुरुंबभूया "ते णं पायवा मूलमंतो वणखंडवन्नओ [पृ० ९५० १-पृ० १७ पं० ३] [१०९] तेसि णं वणसंडाणं अंतो बैहुसमरमणिज्जा भूमिभागा पण्णत्ता से जहा नामए आलिंगपुक्खरे ति वा [कं. ३३-३८] जाव णाणाविहपंचवण्णेहिं मणीहि य तणेहि य उवसोभिया, तेसिंणं गंधो फासोणेयव्यो जहक्कम [कं० ३९-४०] कटिखि कटिरित्युच्यते, कटिस्तटमिव कटितटं घना-अन्योऽन्यशाखाप्रशाखानुप्रवेशतो निविडा कटितटे-मध्यभागे छाया येषां ते ५ तथा-मध्यभागे निविडतरच्छाया इत्यर्थः, अत एव २९ रम्यो-रमणीयः तथा ३० महान् जलभारावनतप्रावृद्कालभावी यो मेघनिकुरुम्बो-मेघसमूहस्तं भूता-गुणैः प्राप्ता महामेघनिकुरुम्बभूताः, महामेघवृन्दोपमा इत्यर्थः । ३१ 'ते णं पायवा' इत्यादि, अशोक- | वरपादपपरिवारभूतप्रागुक्ततिलकादिवृक्षवर्णनवत् [पृ० १२ पं०४] परिभावनीयम् नवरं 'सुयवरहिणमयणसलागा' इत्यादि विशेषणम् [पृ०१५ पं० ४] अत्रोपमया भावनीयम् 'अणेगसगडरहजाण' इत्यादि [पृ०१७ पं० ३] तदाकारभावतः । [१०९] १तेषां वनखण्डानाम् २अन्तः-मध्ये ३ बहुसमरमणीया भूमिभागाः प्रज्ञप्ताः, ४तेषां च भूमिभागानां 'आलिंगपुक्खरे १० इवा' इत्यादि वर्णनं प्रागुक्तं किं. ३३-४०] तावद्वाच्यं यावन्मणीनां स्पर्शः नवरम् अत्र तृणान्यपि वक्तव्यानि, तानि चैवं ५ 'नाणाविहपंचवण्णाहिं मणीहि य तणेहि य उवसोभिया [पृ० ८३ पं०२-३ तथा कं० ३४ प्रभृति] ____ * इयं कण्डिका अक्षरशः जीवाजीवाभिगमसूत्रे [पृ० १८३ पं० १२] वर्तते = "अनेकजातीयानामुत्तमानां महिरहाणां समूहो वनखण्डः"जीवा० वि० पृ० १८६ पं०५। on Join Educati For Private & Personal use only vw.jainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy