SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ रायपसेणइयं । जंबूर्णयकन्निया वैइरसंधी मुत्ताजालपरिगया अँट्ठसहस्सवरकंचणसलागा दद्दरमैलयसुगंधिसत्र्वोउयसुरभिसी| यलच्छाया मंगल भत्तिचित्ता चंदागौरोवमा । तेसिं णं तोरणाणं पुरओ 'दो दो चामराओ पन्नत्ताओ, ताओ णं चामरा +ओ चंदपं भवेरुलि यवयरनानामणिरयणखचियचित्तदण्डाओ सुमरययदीहवालातो संखेकै कुंददगरयअमयमहिय फेणपुंजसंन्निगासातो सव्वरयणामयाओ अच्छाओ [पृ० १९ पं ५ ] जाव पडिवाओ। रत्नमयविमलदण्डानि ९० जाम्बूनद कणिकानि ९१ वज्रसन्धीनि - वज्ररत्नापूरितदण्डशलाकासन्धीनि ९२ मुक्ताजालपरिगतानि ९३५ ॥ १७९ ॥ अष्टौ सहस्राणि - अष्टसहस्रसंख्या वरकाञ्चनशलाका-वरकाञ्चनमय्यः शलाका येषु तानि, तथा ९४दर्दर:- चीवरावनद्धं कुण्डिकादिभाजनमुखं तेन गलितास्तत्र पक्वा वा ये मलया इति- मलयोद्भवं श्रीखण्डं तत्सम्बन्धिनः सुगन्धा ये गन्धवासास्तद्वत् सर्वेषु ऋतुषु सुरभिः। शीतला च छाया येषां तानि तथा, ९५ अष्टानां स्वस्तिकादीनां मङ्गलानां भक्त्या - विच्छित्या चित्रम्-आलेखो येषां तानि तथा ९६ चन्द्राकारः - चन्द्राकृतिः सा उपमा येषां तानि तथा-चन्द्रमण्डलवत् वृत्तानीति भावः । ९७तेषां तोरणानां पुरतो ९८द्वे द्वे चामरे प्रज्ञप्ते, ९९ तानि च चामराणि १०० चन्द्रप्रभः चन्द्रकान्तः वज्रं वै च प्रतीतं चन्द्रमभ-वज्र-वैडूर्याणि शेषाणि च नानामणिरत्नानि खचितानि येषु ते तथा एवंरूपाचित्रा - नानाकारा दण्डा येषां चामराणां तानि तथा, १०१ सूक्ष्मा रजतमया दीर्घा वाला येषां तानि तथा, १०२ शङ्खः प्रतीतः अङ्को - रत्नविशेषः कुन्द इति कुन्दपुष्पम् दकरज-उदककणाः अमृतमथितफेनपुञ्ज :- क्षीरोदजलमथनसमुत्थः + - ओ णाणामणिकणगरयणविमलमहरिहत वणिज्जुज्ञ्जलधिचित्तदंडाओ चिल्लियाओ सु-वि० वा० । For Private & Personal Use Only Jain Educationtemtional १० www.jainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy