SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ रायपसेण इयं। तेसिं थे तोरणाणं पुरओ "दो दो तेल्लसमुग्गा कोट्ठसमुरंगी पत्तसमुग्गा चोयगसमुग्गा तगरसमुग्गा एलासमुग्गा हरियालसमुग्गा हिंगुलयसमुग्गा मणोसिलासमुग्गा अंजणसमुग्गा सवरयणामया अच्छा जाव | [पृ० १९५० ५] पडिरूवा। _[१०७] सूरियांभे ण विमाणे ऐगमेगे दारे अट्ठसयं चक्कज्झयाणं अट्ठसयं मिंगज्झयाणं गरुडझयाणं छत्तज्झयाणं पिच्छज्झयाणं सउणिज्झयाणं सीहज्झयाणं उसमझयाणं अहसयं सेयाण चउविसाणाणं नागवरकेऊणं विमानद्वा रध्वज वर्णनम्। ॥१८॥ फेनपुञ्जस्तेषामिव सन्निकाशः-प्रभा येषां तानि तथा, 'अच्छा' इत्यादि प्राग्वत् [पृ० १९५०८] १०३ तेषां तोरणानां पुरतो १०४ द्वौ द्वौ तैलसमुद्कौ-सुगन्धितैलाधारविशेषौ, उक्तं च जीवाभिगममूलभटीकायाम्-"-तैलसमुद्को सुगन्धितैलाधारौं" [ ]] एवं १०५ कोष्ठादिसमुद्गका अपि वाच्याः, अत्र संग्रहणिगाथा-तेल्ले कोहसमुग्गा पत्ते चोए य तगर एला य। हरियाले हिंगुलए मणोसिला अंजणसमुग्गा ॥ एते सर्वेऽपि १०६ सर्वात्मना रत्नमयाः 'अच्छा' इत्यादि प्राग्वत् [पृ० १९५०८]। [१०७] १ तस्मिन् सूर्याभे विमाने २ एकैकस्मिन् द्वारे ३ अष्टाधिकं शतं ४चक्रध्वजानां-चक्रलेखरूपचिह्नोपेतानां धजानाम् एवं १० ५ मृग-६ गरुड-७ रुद्धछत्र-८ पिच्छ-९ शकुनि-१० सिंह-११ वृषभ-१२ चतुर्दन्तहस्तिध्वजानामपि प्रत्येकमष्टशतमष्टशतं वक्त___* -लटीकाकारः-भा०२ । = जीवा० वि० पृ० २१४ पं० १४ । - एषा गाथाऽपि जीवा० वि० प्र० पृ० २१५ पं० १ । Jain Education temanal For Private & Personel Use Only willrjainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy