SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ रायपसेण इयं । ॥१७८॥ सव्वरयणामया अच्छा जाव [पृ० १९ पं०५] पडिरूवा। तेसिंणं तोरणाणं पुरओ "दो दो पुप्फचंगेरीओ | मल्लचगेरी चुन्नचंगेरीओ गंधचंगेरीओ वत्थचंगेरीओ आभरणचंगेरीओ सिद्धत्थचंगेरीओ लोमहत्थचंगेरीओ पन्नत्ताआ सव्वरयणामयाओ अच्छाओ जाव [पृ० १९५०५] पडिरूवाओ । ०तेसिणं तोरणाणं पुरओ दो दो पुप्फपडलगाइ [प० पृ० पं० २] जाव लोमहत्थपडलगाइं सव्वरयणामयाइं अच्छाई जाव [पृ० १९५० ५]] | पाडरूवाइ । तसि ण तोरणाणं पुरओ दो दो सीहासणा पण्णत्ता। तेर्सि णं सीहासणाणं वण्णओ जाव [पृ०५ ९८ प० ३-पृ० १०२ पं० २] दामा। तेसिं गं तोरणाणं पुरओ 'दो दो रुप्पमया छत्ता पन्नत्ता, ते" णं छत्ता वेरुलियविमलदंडा इति, तथा चाह-७८ सर्व रत्नमया-रत्नविशेषरूपाः 'अच्छा' इत्यादि [पृ० १९५०८] प्राग्वत् । ७९ तेषां तोरणानां पुरतो ८० द्वे -द्वे पुष्पचङ्गेयों प्रज्ञप्ते एवं ८१ माल्य-वर्ण-गन्ध- वस्त्र-आभरण-सिद्धार्थक-लोमहस्तचङ्गेयोऽपि वक्तव्याः, एताश्च सर्वा अपि ८२ सवात्मना रत्नमय्यः । 'अच्छा' इत्यादि [पृ० १९ पं०५] प्राग्वत् , ए ८३ पुष्पादीनामष्टानां पटलकान्यपि द्विद्विसंख्याकानि वाच्यानि । ८४ तेषां तोरणानां पुरतो द्वे द्वे सिंहासने प्रज्ञप्ते, ८५ तेषां च सिंहासनानां वर्णकः प्रागुक्तो [पृ० ९८ पं० ३ तथा ९पृ० १०२ ५० २] निरवशेषो वक्तव्यः, ८६ तेषां तोरणानां पुरतो ८७ द्वे द्वे छत्रे रूप्यमये प्रज्ञप्ते, ८८ तानि च छत्राणि ८९ वैडूर्य ण हयकटासु जाव उसभकंठएसु दो-वि० बा०। 0 तासु णं पुष्पचंगेरिआसु जाव लोमहत्थचंगेरीसु दो-वि० बा०। = द्वे | चङ्गेयो-पा० ४-५॥ Jan Education For Private Personel Use Only
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy