SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ रायपसेणइयं। ॥१७॥ तेसि णं तोरणाणं परओ दो दो पातीओ, ताओ णं पाईओ सच्छोदगपरिहत्थाओणाणाविहस्स फलहरियगस्स- यह पडिपुन्नाओ विव चिट्ठति सव्वरयणामईओ अच्छा जाव पृ० १९ पं०५] पडिरूवाओ महेया महया गोकलिंजरचकसमाणीओ पन्नत्ताओ समणाउसो!। तेर्सि' ण तोरणाणं पुरओ दो दो सुपइट्ठा पन्नत्ता णाणा चिहभंडविरइया इव चिट्ठति चक्रसमानानि प्रज्ञप्तानि हे श्रमण ! हे आयुष्मन् ! । ३४ तेषां तोरणानां पुरतो ३५ द्वे द्वे पायौ प्रज्ञप्ते, ३६ ताश्च पान्यः ३७ स्व-५ च्छपानीयपरिपूर्णाः ३८ नानाविधैः फलहरितह रितफलैबहु-प्रभृतं प्रतिपूर्णा इव तिष्ठन्ति न खलु तानि फलानि किंतु तथारूपाः शाश्व-| तभावमुपागताः पृथ्वीपरिणामाः ततः उपमानमिति । 'सव्वरयणामईओ' इत्यादि प्राग्वत् [पृ० १९५०८] ३९ अतिशयेन महत्यो ४० मोकलिञ्जरचक्रसमानाः प्रज्ञप्ताः हे श्रमण ! हे आयुष्मन् !। ४१ तेषां तोरणानां पुरतो ४२ द्वौ सुप्रतिष्ठको-आधारविशेषौ प्रज्ञप्तौ, ते च सुप्रतिष्ठकाः सुसर्योपधिप्रतिपूर्णाः [प्र. पृ० +टिप्पण] ४३नानाविधैः पञ्चवर्णैः प्रसाधनभाण्डेश्च बहुपरिपूर्णा इव तिष्ठन्ति, उपमाभावना णाणामणिपंचवन्नस्स फल-वि० बा०।- “अत्र षष्ठी तृतीयार्थे -बहुवचने च एकवचनं प्राकृतत्वात्"-रायः विव० । + अन मूलपाठ-। १० विवरणकारलब्धपाठयो.दः । अत्रैव स्थले जीवाजीवाभिगमसूत्रे "णाणाविधपसाहणगभंडविरचिया सब्बोसधिपडिपुण्णा" इति पाठो लभ्यते-पृ० २११ पं०९। पाठचार्य प्रस्तुतसूत्रविवरणानुसारी। 8 अस्य विवरणस्य मूलपाठः सर्वप्रतिषु मुद्रितपुस्तके च 'णाणाविहस्स फलहरियगस्स- बहुपडिपुन्नाओ |विव' इत्येव दृश्यते तथापि मुद्रितपुस्तके विवरणे 'बहुपडिपुन्नेति चैकवचनं प्राकृतत्वात्' इति विलक्षणः पाठश्चिन्तनीयः । 'णाणाविहाणं फलहरियगाणं' इति बहुवचनं समुचितम् तथापि एतद् एकवचन बहुवचनार्थे बोध्यम् । For Private & Personal Use Only Jain EducatInternational Doww.ininelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy