________________
रायपसेण- इयं ।
॥१७६॥
सव्वरयणामया अच्छा पृ० १९५०५] जाव पडिरूवा। तेर्सिणं तोरणाणं पुरओ'दो दो मणोगुलियाओ पन्नत्ताओ, तासँ णं मणोगुलियासु यहवे सुवन्न-रुप्पमया फलगा पन्नत्ता, तेसु णं सुवन्नरुप्पमएसु फलगेसु बहवे वयरामया नागदंतया पन्नत्ता, तेसुणं वयरामएसु णागदंतएमु बहवे वयरामया सिक्कगा पन्नत्ता, तेसु ण वयरामएस सिक्कगेसु किण्हमुत सिक्कगवच्छिता णीलसुत्तसिकगवच्छिया लोहियसुत्तसिक्कगवच्छिया हालिहसुत्तसिकगवच्छिया सुकिलसुत्तसिक्कगवच्छिया बहवे वायकरगा प्राग्वत , [पृ० १७५ पं०६] ४४ 'सबरयणामया' इत्यादि तथैव [पृ० १९५० ५ तथा ८] ४५ तेषां तोरणानां पुरतो ४६ दे द्वे मनोगुलिके प्रज्ञप्ते मनोगुलिका नाम पीठिका, उक्तं च जीवाभिगममूलटीकायाम्-"मनोगुलिका नाम पीठिका"[ ] इति। ताश्च मनोगुलिकाः सर्वात्मना वैडूर्यमय्यः 'अच्छा' इत्यादि प्राग्वत् [पृ० १९५०५]। ४७ तासु मनोगुलिकासु ४८ सुवर्णमयानि रूप्यमयानि च फलकानि प्रज्ञप्तानि, ४९ तेषु सुवर्णरूप्यमयेषु फलकेषु बहवो ५० बज्रमया नागदन्तकाः-अटकाः ५१ तेषु च नागदन्तकेषु ५२वहूनि रजतमयानि सिक्ककानि प्रज्ञप्तानि, ५३तेषु च रजतमयेषु सिककेषु ५६बहवो वातकरका-जलशून्याः करका:-१ इत्यर्थः-प्रज्ञप्ताः, तद्यथा-५४ गवच्छ:-आच्छादनम् गवच्छाः सञ्जाता एष्विति गवच्छिताः कृष्णसूत्रैः-कृष्णसूत्रमयैर्गवच्छे रिति गम्यते, सिक्ककेषु गवच्छिताः कृष्णमूत्रसिक्ककगवच्छिता एवं ५५ नीलमूत्रसिक्ककगवच्छिताः' इत्याद्यपि भावनीयम् , ते च वातकरकाः
- जीवा० वि० पृ० २१३ पं० १२ । 8 प्राप्तप्रतिमूलपाठे अस्य वाक्यस्य मूलपाठो न दृश्यते । अत्र स्थले मुद्रितजीवाजीवाभिगमसूत्रेऽपि एवमेव पृ० २११ पं० १०। = मूलपाठे वयरामय-वज्रमय-इति । 0 जीवाजीवाभिगमविवरणे 'गवस्थ' शब्दो लभ्यते-प्र० पृ० २१४ पं० ३ ।
Jain Education
emanal
For Private & Personal Use Only
wwidainelibrary.org