________________
रायपसेण-
इयं ।
॥१७४॥
तर्वणिजमया पगंठगाo-अंकमया मंडला अणुग्यसितनिम्मलाते छायाते समणुबद्धा चंदमंडलपडिणिकासा महया महया अद्धकायसमाणा पन्नत्ता समणाउसो!। तेर्सि णं तोरणाणं पुरओ दो दो" वइरनाभथाला पन्नत्ता अच्छतिच्छडियसालितंदुलणहसंदिट्ठपडिपुन्ना इव चिट्ठति सव्वजंबूणयमया जाव पडिरूवा महया महया रहँचकवालसमाणा पन्नत्ता समणाउसो!। २२ तपनीयमयाः प्रकण्ठका:-पीठविशेषाः, २३ अङ्कमयानि-अङ्करत्नमयानि मण्डलानि यत्र प्रतिबिम्बसम्भूतिः २४ अवघर्षणमवचर्षितम् भूत्यादिना निर्मार्जनमित्यर्थः अवधर्षितस्याऽभावोऽनवघर्षितं तेन निर्मला अनवधर्पितनिर्मला तया छायया समनुबद्धायुक्ताः २५ चन्द्रमण्डलसदृशाः २६ अतिशयेन महान्त:-२७ अर्द्धकायसमाना:-काया प्रमाणाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् ! । 1 २८ तेषां तोरणानां पुरतो २९ द्वे द्वे वज्रनामे वज्रमयो नाभिर्ययोस्ते वज्रनामे स्थाले प्रज्ञप्ते-तानि च स्थालानि तिष्ठन्ति, ३० | अच्छा निर्मलाः शुद्धस्फटिकवत् त्रिच्छटिताः त्रीन् वारान् छटिताः अत एव नखसन्दष्टाः नखाः-नखिकाः सन्दष्टा मुशलादिभिः त्रुटिता येषां ते तथा अच्छे स्त्रिच्छटितैः शालितन्दुलैनखसन्दष्टैः परि-पूर्णानीव पृथ्वीपरिणामरूपाणि तानि तथा केवलमेवमाकाराणी-१० त्युपमा, तथा चाह-३१ सर्वात्मना जम्बूनदमयानि 'अच्छा...सहा इत्यादि प्राग्वत् [पृ० १९५०८] ३२ अतिशयेन महान्ति ३३ स्थ
0-गा वेरुलियमया सुरया वइरामया दोवारंगा नानामणिमया मंडला-वि० बा० । 'भावे 'क्त' प्रत्ययः"-राय० वि० ० "सुखादिदर्शनात् क्तान्तस्य परनिपातः"-राय० वि०। पृ० ४८ टिप्पण । भाषायाम्-'छडेला चोखा'। = पूर्णानव पृथिवी-पा० ४-५ । भा० १।। x पृथिवीव पृथिवीप-भा० २।
Join Education
emanal
For Private & Personal Use Only
wwdjainelibrary.org