________________
रायपसेण
कुसुमियाओ [पृ० १८५०४] सव्वरयणामया अच्छा जाव [पृ० १९५०५] पडिरूवा। तेसिणं तोरणाणं
विमानद्वा| पुरओ'दो दो दिसासोवत्थिया पन्नत्ता सव्व रयणामया अच्छा जाव [पृ० १९ पं०५] पडिरूवा। तेसि णं|
रतोरण तोरणाणं पुरओ'दो दो चंदणकलसा पन्नत्ता, ते णं चंदणकलसा वरकमलपइट्टाणा तहेव [पृ० १६१ पं०४-|| वर्णनम्। तेसि णं तोरणाणं पुरतो दो दो भिंगारा पन्नत्ता, ते णं भिगारा वरकमलपइहाणा जाव [पृ० १६१ पं० ४]] महया मत्तगयमुहागितिसमाणा पन्नत्ता समणाउसो। तेसि णं तोरणाणं पुरओ दो दो आयंसा पन्नत्ता, ५॥१७॥ तेसिं णं आयंसाणं इमेयारूवे वन्नावासे पन्नत्ते, तंजहाख्यानं प्राग्वत् [पृ०१८ पं०१०] पुनः कथम्भूताः ? इत्याह-सव्वरयणामया जाव'अत्रापि 'यावत्' करणात् 'अच्छा सण्हा' इत्यादिविशेषणसमूहपरिग्रहः, स च प्राग्वदेव [पृ० १९५०८] भावनीयः, १३ तेषां तोरणानां पुरतः प्रत्येकं १४ द्वौ द्वौ दिक्सौवस्तिकौदिक्झोक्षको ते च सर्वे ० 'जाम्बूनदमया' क्वचित् पाठः । १५'सन्वरयणामया...अच्छा इत्यादि प्राग्वत् [पृ०१९ पं०८] १६द्वौ द्वौ चन्दनकलशौ प्रज्ञप्ती, वर्णकः-चन्दनकलशानां 'वरकमलपइट्ठाणा' इत्यादिरूपः [पृ०१६१ पं०१२] सर्वः प्राक्तनो वक्तव्यः, १७द्वौ द्वौ भृङ्गारो, तेषामपि कलशानामिव वर्णको वक्तव्यः, [पृ० १६१५०१२] नवरं पर्यन्ते १८ 'महया मत्तगयमहामुहागिइसमाणा पन्नत्ता समणाउसो!'इति वक्तव्यम् मत्तो यो गजस्तस्य महत-अतिविशालं यत् मुखं तस्याकृतिः-आकारस्तत्समाना:-तत्सदृशाःप्रज्ञप्ताः। १९ तेषां तोरणानां पुरतो २० द्वौ द्वावादर्शको प्रज्ञप्ती, तेषां २१ चादर्शकानामयमेतद्रूपो वर्णावासो-वर्णकनिवेशः प्रज्ञप्तः तद्यथा
० विवरणकारदर्शितं पाठान्तरम् ।
Jain Educat
interational
For Private & Personel Use Only
How.jainelibrary.org