SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ रायपसेण इयं। ॥१७२॥ तेर्सि पं तोरणाणं पुरओ दो दो हयसंघाडा गयसंघांडा नरसंघाडा किन्नरसंघाडा किंपुरिससंघाडा महोरगसंघाडा गंधव्यसंघाडा उसभसंघाडा सब्बरयणामया- अच्छा पृ० १९ पं०५] जाव पडिरूवा, एवं पंतीओ पीही भिहुणाई। तेर्सि' णं तोरणाणं दो दो पउमलयाओ जाव [पृ० १८ पं० २-३] सामलयाओ णिचं नवरमत्रोपरि नागदन्तका न वक्तव्या अभावात् । ७ तेषां तोरणानां पुरतो ८ द्वौ द्वौ हयसङ्घाटौ, सङ्घाटशब्दो युग्मवाची यथा 'साधुसङ्घाटः' इत्यत्र, ततो द्वे द्वे हययुग्मे इत्यर्थः, एवं ९ गज-नर-किन्नर-किंपुरुष-महोरग-गन्धर्व-वृपभसञ्चाटा अपि वाच्याः ,५ एते च कथम्भूताः ? इत्याह-सव्वरयणामया अच्छा...'इत्यादि [पृ० १९ पं०८] प्राग्वत् । यथा चामीपां हयादीनामष्टानां सङ्घाटा उक्ताः १० तथा पतयोऽपि वीथयोऽपि मिथुनकानि च वाच्यानि, तत्र सङ्घाटा:-समानलिङ्गयुग्म रूपाः पुष्पावकीर्णकाच, एकदि. गव्यवस्थिता श्रेणिः-पतिः, उभयोः पार्श्वयोः एकैकश्रेणिभावेन यत् श्रेणिद्वयं सा वीथिः, स्त्रीपुरुषयुग्मं मिथुनकम् । ११ तेषां | तोरणानां पुरतो १२ द्वे द्वे पद्मलते 'यावत् करणात् 'द्वे द्वे नागलते द्वे द्वे अशोकलते द्वे द्वे चम्पकलते द्वे द्वे चूतलते द्वे द्वे वासन्तीलते द्वे द्वे कुन्दलते द्वे द्वे अतिमुक्तकलते' [पृ० १८५०२-] इति परिगृह्यते, द्वे द्वे श्यामलते, एताच कथम्भूताः ? इत्याह-णिञ्चं कुसु. मियाओ' हत्यादि 'यावत' करणात 'निच्च मउलियाओ [पृ० १८५०४-] मञ्जरिवळिसगधरीओं' इति परिगृह्यते, अस्य व्या हैमअनेकार्थकोशे 'संघाटिका' शब्दो युग्मवाची प्राप्यते-"संघाटिका तु कुट्टन्यां प्राणे युग्मेऽम्बुकण्टके" की० ४ लो० ३८ । "संघाडी जुयले"इति देशीनाममालावचनात् [व० ८ गा०७] 'संघाडी' शब्दाऽपि युग्मपर्यायो बोध्यः । भाषायां तु सिंघाडा' इति । संस्कृते तु 'समूह'वाची 'संघात शब्दः प्रतीतः । 13 १० Jain Education remonal For Private Personel Use Only www.jainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy