________________
रायपसेणइयं ।
सुहासा सस्सिरीयरुवा [पृ० १९५०५] पासादीया दरिसणिज्जा जाव दामा [पृ० १०१ पं०१]।
[१०६ तेसिणं दाराणं उभओ पासे सोलस सोलस तोरणा पन्नत्ता,णाणामणिमयाणाणामणिमएस खंभेस उपणिविसन्निविठ्ठा जाव पउमहत्थगा। तेसि ण तोरणाणं पत्तयं पुरओ दो दो सालभंजियाओ पन्नत्ताओ, जहा हेवा तहेव । तेसि णं तोरणाणं पुरओ नागदंता पन्नत्ता जहा हेहा जाव दामा। वालुकायाः प्रस्तट:-प्रस्तरो येषु ते तपनीयवालुकामस्तटाः, २६ 'सुहफासा... पासाईया' इत्यादि पाग्वत् [पृ. १९५०८] तेषां ५ ॥१७१॥ च *प्रासादवतंसकानामन्तभूमिवर्णनम् [पृ० ९७ पं०२] उपर्युलोकवर्णनम् [पृ० ९७ पं० ३] सिंहासनवर्णनम् [पृ. ९८५०३]/ उपरि - विजयदृष्यवर्णनम् [पृ० १०० ५० १-] बांकुशवर्णनम् मुक्तादामवर्णनं च यथा प्राक् [पृ० १०० पं० ३-४] यानविमाने भावितं तथा भावनीयम्।
१०६] १ तेषा द्वाराणां प्रत्येकम् २उभयोः पार्थयोरेकैकनषेधिकीभावेन या द्विधा नैपेधिकी तस्यां पोडश, षोडश तोरणानि | । प्रजातानि, तानि च तोरणानि ३ 'नानामणिमयानि इत्यादि [पृ० ७९ पं० ३ तथा पं०७] तोरणवर्णनं यानविमानमिव निव
शेषं भावनीयम् । ४ तेषां तोरणानां पुरतः प्रत्येकं ५वे द्वे शालभञ्जिके, शालभञ्जिकावर्णनं प्राग्वत् [ पृ० ११५ पं० १] ६ तेषां तोरणानां पुरतो द्वौ द्वौ नागदन्तको प्रज्ञप्ती, तेषां च नागदन्तकानां वर्णनं यथाऽधस्तादनन्तरमुक्तं तथा वक्ततम १६२ १०३]
* 'अवतंसक'-वत् 'वसंतक' शब्दोऽपि साधुः-३-२-१५६ हैमश०] = जीवा० वि० पृ० २१०५०६।
Jain Educatie inter
nal
For Private Personel Use Only
Jiw.jainelibrary.org