________________
रायपसेणइयं ।
अड्डाइजाई जोयणसयाई आयामविक्खंभेणं पणवीसं जोयणसयं बाहल्लणं सव्ववयरामया अच्छा [पृ० १९५० ५] जाव पडिरूवा । तेर्सि णं पगंठगाणं उरि पत्तेयं पत्तेयं पासायंवडेंसगा पन्नत्ता, "तेणं पासायवडेंसगा अड्डाईजाई जोयणसयाई उड्डे उच्चत्तेणं पैणवीसं जोयणसयं विक्खंभेणं अब्भुग्गयमूसिअपहसिया विव"विविहमणिरयणभत्तिचित्ता पाउद्वयविजयवेजयंतपडागच्छत्ताइछत्तकलिया। प्रकण्ठकाः प्रत्येकम्-६ अर्द्धतृतीयानि योजनशतान्यायामविष्कम्भाभ्याम् ७पञ्चविंशं-पञ्चविंशत्यधिकं योजनशतं बाहल्येन पिण्ड-५॥१६९॥ भावेन ८ सर्वात्मना ते प्रकण्ठकाः वज्रमया-वज्ररत्नमयाः 'अच्छा सहा' इत्यादि विशेषगजातं [पृ० १९ पं०८] प्राग्वत् । ९ तेषां प्रकण्ठकानां उपरि प्रत्येकं प्रत्येकं १० प्रासादावतंसकाः प्रज्ञप्ताः, प्रासादावतंसका नाम प्रासादविशेषाः, उक्तं च जीवाभिगममूलटीकायाम्-"-प्रासादावतंसको-प्रासादविशेषो" [ ] इति, ११ ते च प्रासादावतंसकाः: १२ अर्धतृतीयानि योजनशतानि ऊर्ध्वम् उच्चस्त्वेन १३ पञ्चविंशं योजनशतं विष्कम्मेन, १४ अभ्युद्गता-आभिमुख्येन सर्वतो विनिर्गता उत्सृताः-प्रबलतया सर्वासु दिक्षु प्रसृता या प्रभा तया सिता इव-बद्धा इत्र तिष्ठन्तीति गम्यते, अन्यथा कथमिव ते अत्युच्चा निरालम्बाः तिष्ठन्तीति 120 भावः, १५ विविधा:-अनेकप्रकारा ये मणयः-चन्द्रकान्तादयो यानि च रत्नानि-कर्केतनादीनि तेषां भक्तिभिः-विच्छित्तिविशेषैश्चित्रा-नानारूपाः आश्चर्यवन्तो वा नानाविधमणिरत्नभक्तिचित्राः, १६ वातोद्भूता-वायुकम्पिताः विजयः-अभ्युदयस्तत्मचिका वैजय
"इह एकं प्रति प्रत्येकम्' इति आभिमुख्ये वर्तमानः 'प्रति' शब्दः समस्यते ततो वौ-साविवक्षायां द्विवचनम्”-राय० वि० । = जीवा० वि० प्र० पृ० २०९ पं० ७। का इति तृती-पा०४-५।
Jain Educat
ional
For Private Personal Use Only
Now.jainelibrary.org