SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ रायपसेणइयं । ॥१६८॥ Jain Education Inmat पुस्राओ सुस्रघोसाओ उरालेणं मणुन्नेणं मणहरेणं कन्नमणनिबुझकरेणं सदेणं ते पदेसे सव्वओ समंता आपरेमाणाओ आपूरेमाणाओ जाव चिद्वंति । [१०४] सिं णं दाराणं उभओ पासे दुहओ णिसीहियाए सोलस सोलस वणमालापरिवाडीओ पन्नताओ, ताओ णं वणमालाओ णाणामणिमयदुमलय किसलय पल्लवसमाउलाओ छप्पय परिभुला माणसोहंतसस्सिरीयाओ पासाईयाओ... [पृ० ११ पं० १२] । [१०५] तेसिंणं दाराणं उभओ पासे दुहओ णिसीहियाए सोलस सोलस पगंठग पन्नत्ता, ते णं पगंठगा किंबहुना ? २४ सुखराः २५सुखरघोषाः, 'उरालेणं' इत्यादि [पृ० १०१ पं० ३ तथा ९] प्राग्वत् । [१०४] १ तेषां द्वाराणां प्रत्येकमुभयोः पार्श्वयोः २ द्विधातो नैषेधिक्यां ३ पोडश षोडश ४ वनमालापरिपाटयः प्रज्ञप्ताः, ५ ताथ वनमालाः ६ नानाद्रुमाणां नानालतानां च यानि किशलयानि ये च पल्लवास्तैः समाकुलाः- सम्मिश्राः ७ पट्पदैः परिभुज्यमानाः सत्यः शोभमानाः पदपदपरिभुज्यमानशोभमानाः अत एव सश्रीकाः ८'पासाईयाओ' इत्यादि पदचतुष्टयं प्राग्वत् [१० ११ पं० १२] १० [१०५] १ तेषां द्वाराणां प्रत्येकमुभयोः पार्श्वयोरेकैकनैपेधिकीभावेन या २ द्विधा नैषेधिकी तस्यां ३ पोडश पोडश ४ प्रकण्ठकाः मज्ञप्ताः प्रकण्ठको नाम पीठविशेषः, आह च जीवाभिगममूलटीकाकार :- " प्रकण्ठौ पीठविशेषौ [ च ] इति, ५ ० जी०० प्र०० २०९ पं० ४। “चूर्णिकारस्तु एवमाह - "आदर्शवृत्तौ पर्यन्तावनतप्रदेशौ पीठौ प्रकण्ठौ ” इति" - जीवा० वि० प्र० पृ० २०९ पं० ४ । For Private & Personal Use Only wainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy