________________
रायपसेण इयं ।
| जालकडगपरिवाडीओ पन्नत्ता, ते णं जॉलकडगा सव्वरयणामया अच्छा जाव [ पृ० १९ पं० ५ ] पडिवा |
[१०३] तेर्सि णं दाराणं उभओ पाँसे दुहओ निसीहियाए सोलस सोलस घंटापरिवाडीओ पन्नत्ता, तासिं णं घंटाणं इमेयारूवे वन्नावासे पन्नत्ते, तंजहा जंबूणयामईओ घंटाओ वयरामयाओ लालाओ णाणामणिमया घंटापासा तवणिजामइयाओ संखलाओ रययामयाओ रज्जूतो। ताओ णं घंटाओ ओहस्सराओ मेहस्सराओ हंसराओ कुंचस्सराओ सीस्सराओ दुंदुहिंस्सराओ मंदिस्सराओ मंदिघोसाओ मंजुस्सराओ मंजुघोसाओ
६] जालकटकाः प्रज्ञप्ताः, जालकटको - जालकाकीर्णो रम्यसंस्थानः प्रदेशविशेषः, ७ ते च जालकटकाः 'सव्वरयणामया...जाव पडिरूवा' इति [ पृ० १९ पं० ८] प्राग्वत् ।
[१०३] १तेषां द्वाराणां प्रत्येकम् - २उभयोः ३ पार्श्वयोः ४द्विधातो नैषेधिक्यां षोडश षोडश ६ घण्टापरिपाटयः प्रज्ञप्ताः, ७वासां च घण्टानामयमेतद्रूपो वर्णावासो-वर्णकनिवेशः प्रज्ञप्तः, तद्यथा-८ जम्बूनदमय्यो घण्टाः ९ वज्रमय्यो लालाः १० नानामणिमया १० घण्टा पार्श्वाः ११ तपनीयमय्यः शृङ्खलाः यासु ता अवलम्बितास्तिष्ठन्ति १२ रजतमय्यो रजत्रः १३ ताथ घण्टाः १४ओवेन प्रवाहेण खरो यासां ता ओघस्वराः १५ मेघस्येव अतिदीर्घः स्वरो यासां जा मेघखराः १६ हंसस्येव मधुरः खरो यासां ता हंसस्वराः, एवं १७ क्रौञ्चवराः १८ सिंहस्येव च प्रभूतदेशव्यापी खरो यासां ताः सिंहखराः एवं १९ दुन्दुभिखराः २० नन्दिखराः द्वादशविधतूर्यसङ्घातो नन्दि: २१ नन्दिवत् घोषो - हादो यासां ता नन्दिघोषाः २२ मज्जुः प्रियः खरो यासां ता मज्जुखराः, एवं २३ मज्जुघोषाः,
Jain Educatic International
For Private & Personal Use Only
॥१६७॥
www.jainelibrary.org