SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ रायपसेणइयं । ॥१६६॥ ग्गहियग्गसालाओ ईसि अद्धच्छिकडक्खचिट्ठिएणं लूसमाणीओ विव चवुल्लोयणलेसेहि य अन्नमन्नं खिज्जमाणीओ विव पुढविपरिणामाओ सासयभावमुवगयाओ चन्दाणणाओ चंदविलासिणीओ चंदद्धसमणिडालाओ चंदाहियसोमदंसणाओ उका विव उज्जोवेमाणाओ विज् घणमिरियसूरदिप्पंततेयअहिययरसन्निकासाओ सिंगारागीरचारुवेसाओ पासाइयाओ जाव [पृ० ११ पं० १२] चिट्ठति । [१०२] तेसि णं दाराणं उभओ पांसे दुहओ णिसीहियाए सोलस सोलस १८ईषत्-मनाक् अर्ध-तिर्यग् वलितम् अक्षि येषु कटाक्षरूपेषु चेष्टितेषु तैः १९मुष्णन्त्य इव सुरजनानां मनांसि २०अन्योऽन्यं परस्परम् चक्षुषां लोकनेन-आलोकनेन ये लेशा:-संश्लेपास्तैः खिद्यमाना इव किमुक्तं भवति ? एवं नाम तास्तिर्यग्वलिताक्षिकटाक्षैः परस्परमबलोकमाना अवतिष्ठन्ति यथा नूनं परस्परं सौभाग्यासहनतस्तिर्यग्वलिताक्षिकटाक्षः परस्परं खिद्यन्ति इवेति, २१ पृथिवीपरिणामरूपाः २२ शाश्वतभावमुपगता विमानवत् २३ चन्द्र इवाननं मुख-यासां तास्तथा २४ चन्द्रवत् मनोहरं विलसन्तीत्येवंशीलाश्चन्द्रविलासिन्यः २५ चन्द्रार्द्धसमम्-अष्टमीचन्द्रसमान ललाटं यासा तास्तथा २६ चन्द्रादपि अधिकं सोमं-सुभगकान्तिमत दर्शनम्आकारो यासां तास्तथा २७ उल्का इव उद्द्योतमानाः २८ विद्युतो ये घनाः-बहलतरा मरीचयस्तेभ्यो यच्च सूर्यस्य दीप्यमानं दृसं-तेजस्तस्मादपि अधिकतरः सन्निकाश:-प्रकाशो यासां तास्तथा, '२९ सिंगारागारचारुवेसाओ...अभिरूवाओ चिट्ठति' इति प्राग्वत् [पृ० ११ पं०१२]। [१०२] १ तेषां द्वाराणां प्रत्येकम्-२ उभयोः ३ पार्श्वयोरेकैकनैषेधिकीभावेन या ४ द्विधा नैषेधिकी तस्यां ५ षोडश षोडश Jain Education a For Private Personel Use Only
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy