________________
रायपसेण
इयं।
ताओणं सालभंजियाओ लीलट्ठियाओ सुपइंडियाओ सुअलंकियाओ णांणाविहरागवसणाओ जाणामल्लपिणद्धाओ मुहिगिज्झसुमज्झाओ आमेलगजमलजुयलबट्टियअन्भुन्नयपीणरइयसंठियपीवरपओहराओ रत्तावंगाओ असियकेसीओ मिडेविसयपसत्थलक्खणसंवेल्लियग्गसिरयाओ ईसि असोगवरपायवसमुट्ठियाओ वामहत्थपोडश शालभञ्जिकापरिपाटथः प्रज्ञप्ताः, ५ ताश्च शालभजिका ६ लीलया-ललिताङ्गनिवेशरूपया स्थिताः लीलास्थिताः, ७ सुष्ठुमनोज्ञतया प्रतिष्ठिताः सुप्रतिष्ठिताः ८सुष्टु-अतिशयेन रमणीयतया अलङ्कताः खलङ्कताः ९नानाविधो-नानाप्रकारो रागो येषां तानि ५॥१६॥ नानाविधरागाणि तानि बसनानि-वस्त्राणि यासां तास्तथा १० नानारूपाणि माल्यानि-पुष्पाणि पिनद्धानि-आविद्धानि यासां ता नानामाल्यपिनद्धाः,* ११ मुष्टिग्राह्यं सुष्टु-शोभनं मध्यं मध्यभागो यासां तास्तथा, १२ पीन-पीवरं रचितं संस्थितं-संस्थानं यकाभ्यां तौ पीनरचितसंस्थानौ आमेलक:-आपीड:-शेखरकः इत्यर्थः तस्य यमलयुगलं-समश्रेणिकं यद् युगलं तद्वत् वर्तिती बद्धखभावौउपचितकठिनभावाविति भावः-अभ्युन्नतौ पीनरचितसंस्थानौ च पयोधरौ यासां तास्तथा, १३ रक्तोऽपाङ्गो-नयनोपान्तरूपो यासां तास्तथा, १४ असिताः-कृष्णाः केशा यासां ता असितकेश्यः, एतदेव सविशेषमाचष्टे-१५ मृदवः-कोमलाः विशदा निर्मलाः प्रशस्तानि-शोभनानि अस्फुटिताग्रत्वप्रभृतीनि लक्षणानि येषां ते प्रशस्तलक्षणाः संवेल्लितं-संवृतम् अग्रं येषां ते संवेल्लितायाः शिरोजाःकेशा यासां ता मृदुविशदप्रशस्तलक्षणसंवेल्लिताप्रशिरोजाः, १६ ईषत्-मनाक् अशोकवरपादपे समुपस्थिताः-आश्रिता ईपदशोकवरपाद|पसमुपस्थिताः तथा १७ वामहस्तेन गृहीतमग्रं शालायाः-शाखायाः अर्थादशोकपादपस्य यकाभिस्ता वामहस्तगृहीतायशालाः
* "क्तान्तस्य परिनिपातः सुखादिदर्शनात् "-राय० वि० [पृ०४८ टिप्पण में
For Private Personal Use Only
Tww.jainelibrary.org