SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ इयं ।। रायपसेण- चिट्ठति। तेर्सि णं णागदंताणं उवरि अन्नाओ सोलस सोलस नागदंतपरिवाडीओ पन्नत्तातेणं णागतात चेव जाव गयदंतसमाणा पन्नत्ता समणाउसो! तेसु णं णागदंतएसु हवे रययामया सिकंगा पन्नत्ता. ते णं रययामएसु सिक्कएसु हवे बेरुलियामईओ धूवघुडीओ पं० ताओ णं धूवघडीओ कालागुरुपवरकुंदुरुकतु॥१६॥ रुमधूवमघमघंतगंधुधुयाभिरामाओ सुगंधवरगंधियातो गंधवद्विभूयाओ ओरालेणं मणुप्णेणं नणहरेणं घाणम गणिव्वुइकरेणं गंधेणं ते पदेसे सव्यओ समंता आपूरेमाणा आपूरेमाणा [१०१०२ पं०१-२] जाब चिट्ठति। ५ । [१०१]तेसि पं दाराणं उभओ पासे दुहओ णिसीहियाए सोलस सोलस सालभंजियापरिक्षाडिओ पन्नता रेमाणा सिरीए अईव अईव उवसोभेमाणा चिट्ठति' एतच्च प्रागेव [पृ०१०१ पं०६] यानविमानवर्णने व्याख्यातमिति न भूयो व्याख्यायते । २७ तेषां नागदन्तकानामुपरि प्रत्येकम्-२८अन्याः षोडश पोडश नागदन्तपरिपाटयः प्रज्ञप्ताः २९ ते च नागदन्ताः 'यावत्' । करणात् 'मुत्ताजालंतरुसियहेमजाल....इत्यादि [पृ० १६२५०३] प्रागुक्तं सर्व द्रष्टव्यं यावत्-गजदन्तसमानाः प्रज्ञताः हे ३० श्रमण ! हे आयुष्मन् ! । ३१ तेषु नागदन्तेषु ३२ बहूनि रजतमयानि ३३ सिक्ककानि प्रज्ञप्तानि, ३४ तेषु च रजतमयेषु सिक्ककेषु ३५ बह्वयो १० वैडूर्यमय्यो-वैडूर्यरत्नात्मिका ३६ धूपघटिकाः 'कालागुरु'......इत्यादि प्राग्वत् [पृ०८पं०२] नवरम्-३७घ्राणेन्द्रिय-मनोनिवृतिकरण । [१०१] १ तेषां द्वाराणां प्रत्येकम्-२ उभयोः पार्श्वयोरेकैकनैपेधिशीभावेन ३ द्विधातो-द्विप्रकारायां नैपेधिक्या ४ पोडश 8 यस्योपरि दध्यादिभाण्डानि स्थाप्यन्ते तद् भाषायाम् 'शीकुं वा छीकुं' इति प्रसिद्धम् । Jan Education na For Private Personal Use Only
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy