________________
रायसेनइयं ।
अहे पन्नगद्धरूवा पन्नगद्धसंठाणसंठिया सव्वैवयरामया अच्छा जाव [ पृ० १९ पं० ५ ] पडिरूवा महया महया यदंतसमाणा पत्ता समाउसो ! | तेसुं णं णागदंतएस हवे किण्हसुत्तबद्धा वग्धारितमल्लदामकलावा | पीले० लोहित० हालिद्द० सुकिलसुत्तबद्धा वग्घारितमल्लदा मकलावा, ते णं दामा तर्वेणिजलंबूसगा सुबन्नेपयरगमंडिया नाणीविहमणिरयणविविहारउवसोभियसमुदया जब सिरीए अई अईव उवसोभेमाणा ११ अधः - अधस्तनं यत् पन्नगस्य सर्पस्यार्धं तस्येव रूपम् - आकारो येषां ते अधः पन्नगार्धरूपाः अधः पन्नगार्द्धवद तिसरला दीर्घाचेति भावः, एतदेव व्याचष्टे - १२पन्नगार्द्ध संस्थानसंस्थिताः अधः पन्नगार्द्ध संस्थानाः १३ सर्वात्मना वज्रमयाः 'अच्छा' इत्यारभ्य 'जाव - पडिरूवा' इति विशेषणजातं प्राग्वत् [पृ० १९ पं० ८] १४ अतिशयेन महान्तो १५ गजदन्तसमानाः - गजदन्ताकाराः १६ प्रज्ञप्ताः हे १७ श्रमण ! हे आयुष्मन् ।। १८ तेषु नागदन्तेषु १९ बहवः कृष्णसूत्रबद्धाः २० ' वग्घारिय' इति अवलम्बिता माल्यदामकलापाः- पुष्पमालासमूहाः २१ बहवो नीलसूत्रावलम्बितमाल्यदामकलापाः एवं लोहित - हारिद्र शुक्ल सूत्रबद्धा अपि वाच्याः । २२ तानि दामानि २३ तपनीयः- तपनीयमयो लम्बूसगो - दानामग्रिमभागे मण्डनविशेषो येषां तानि तपनीयलम्बूसकानि, पार्श्वतः सामस्त्येन २४ सुवर्णः प्रत- १० | रेण- सुवर्णपत्रकेण मण्डितानि सुवर्णप्रतरमण्डितानि २५ नानारूपाणां मणीनां रत्नानां च ये विविधा - विचित्रवर्णा हारा:-अष्टादशसरिका: अर्द्धहारा - नव- सरिकास्तैरुपशोभितः समुदायो येषां तानि तथा । २६ 'जाब सिरीए अई अईव उवसोभेमाणा चिट्ठति' इति अत्र 'यावत्' करणादेवं परिपूर्णः पाठो द्रष्टव्यः - 'ईसिं अण्गमण्णम संपत्ता [पृ० १०१ पं० २] सन्जओ समंता आपूरेमाणा आपू प्रतिभाति । 'अंकोडा' इति भाषायाम् । भाषायाम् 'पतरु' इति भाषायाम् 'नवसरो हार' इति ।
Jain Education interational
......
For Private & Personal Use Only
॥१६३॥
www.jainelibrary.org