________________
रायपसेण
इयं।
॥१६२॥
| पंउमुप्पलपिहाणा सब्बरयणामया अच्छा जाव पडिरूवगा महया महयाइंदकुंभसमाणा पैन्नत्ता समैणाउसो!। ___ [१०] तेसि णं दाराणं उभओ पासे दुहओ णिसीहियाए सोलस सोलस णागेदन्तपरिवाडीओ पन्नत्ताओ,
ते णं णागदंता मुत्ताँजालंतरुसियहेमजालगवक्खजालखिखिणीघंटाजालपरिक्खित्ता अन्भुरंगया अभिणिसिहा तिरियसुसंपरिग्गहिया
श्कण्ठेगुणाः, १० पद्ममुत्पलं च यथायोगं पिधानं येषां ते पद्मोत्पलपिधानाः ११ 'सव्वरयणामया' यावत् 'पडिरूवगा' इति विशेषणकदम्बकं प्राग्वत् [पृ० १९५०८] १२ अतिशयेन महान्तः १३ महेन्द्रकुम्भसमाना:-कुम्भानामिन्द्र इन्द्रकुम्भः महाँश्चासौ इन्द्रकुम्भश्च तस्य समाना महेन्द्रकुम्भसमाना:-महाकलशप्रमाणाः १४ प्रज्ञप्ताः हे १५ श्रमण! हे आयुष्मन् ।
[१०] १ तेषां द्वाराणां प्रत्येकम्-२उभयोः पार्श्वयोरेकैकनैपेधिकीभावेन या ३ द्विधा नैषेधिकी तस्यां प्रत्येकं ४ पोडश षोडश ५ नागदन्तपरिपाटयः प्रज्ञप्ताः, नागदन्ता-अंकुटकाः, ६ ते च नागदन्ता ७ मुक्ताजालानामन्तरेषु यानि उत्सृतानि-लम्बमानानि हेमजालानि-सुवर्णमयदामसमूहा यानि च गवाक्षजालानि-गवाक्षाकृतिरत्नविशेषमालासमूहा यानि च किङ्किणीघण्टाजालानि-क्षुद्रघण्टासमूहास्तै परिक्षिप्ताः सर्वतो व्याप्ताः ८अभिमुखमुद्गताः अभ्युद्गताः-अग्रिमभागे मनाक् उन्नता इति भावः ९अभिमुख-बहिर्भागाभिमुखं निसृष्टा-निर्गता अभिनिसृष्टाः १०तिर्यक् भित्तिप्रदेशः सुष्टु अतिशयेन सम्यक्-मनागप्यचलनेन परिगृहीताः सुसंपरिगृहीताः,
* " 'कण्ठेकाल'वत् सप्तम्या अलुक्”-राय० वि० । “राजदन्तादिदर्शनाद् ‘इन्द्र' शब्दस्य पूर्वनिपातः"-राय० वि० [पृ०५३ टिप्पण०] - "नागदन्तको नर्कुटको अंकुटको इत्यर्थः"-जीवा० वि० पृ० २०५ पं० ११ । भाषाप्रतीत 'नकूचा' शब्देन 'नर्कुटक' शब्दस्य साम्यं
Jain Education Temonal
For Private Personel Use Only
worjainelibrary.org