SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ रायपसेणइयं । | नाणामणिदामालकिया तो बहिं च सण्हा तवर्णिज्जवालुयापत्थडा सुहासा सस्सिंरीयरूवा पासोईया दरिसणिजा अभिरुवा पडिवा । [ ९९ ] तेर्सिणं दारागं उभओ पासे दुहओ निसीहियाए सोलस सोलस चंदणकलसपरिवाडीओ पन्नताओ, "ते णं चंदणकलसा बरकमलपैइट्ठाणा सुरभिवरवारिंपैडिपुण्णा चंदणकयर्चयामा बिदकंठेगुणा पुण्ड्र विशेषास्तैरर्द्धचन्द्रैश्च चित्राणि - नानारूपाणि तिलकरत्नार्द्धचन्द्र चित्राणि, क्वचित् सङ्खत लविमलनिम्मलदहिघणगोखीरफेणरययनियरध्यगासद्धचंद चित्ताई' इति पाठः, तत्र पूर्ववत् पृथक् पृथक् व्युत्पत्तिं कृत्वा पश्चात् पदद्वयस्य कर्मधारयः, ४४ नानामजयो- नानामणिमयानि दामानि - मालास्तैरलङ्कृतानि नानामणिदामालङ्कृतानि ४५ अन्तर्बहिथ लक्ष्णानि - श्लक्ष्णपुद्गलस्कन्धनिर्मापितानि ४६ | तपनीयाः- तपनीयमय्यो या वालुकाः सिकतास्तासां प्रस्तट: - प्रस्तरो येषु तानि तथा ४७ सुखः - सुखहेतुः स्पशों येषु तानि सुखस्पशनि ४८ सश्रीकरूपाणि ४९ प्रासादीयानि [ १० ११ पं० १२] इत्यादि प्राग्वत् । [९९] १ तेषां द्वाराणां प्रत्येकम् - २उभयोः पार्श्वयोरेकैकनैपेधिकीभावेन द्विधातोद्विकारायां नैषेधिक्वाम्, नैषेधिकी-निपी| दनस्थानम् । आह च जीवाभिगममूलटीका कुत्-"नैषेधिकी निषीदनस्थानम्” [ ] इति प्रत्येकं ४ पोडश पोडश चन्दनकलशपरिपाट्यः प्रज्ञप्ताः ५ ते च चन्दनकलशा ६ बरं- प्रधानं यत् कमलं तत् प्रतिष्ठानम् - आधारो येषां ते बरकमलप्रतिष्ठानाः, तथा ७ सुरभिवरवारिप्रतिपूर्णाः ८- चन्दनकृतच चका:- चन्दनकृतोपरागाः ९ आविद्धः - आरोपितः कण्ठे गुणो-रक्तसूत्ररूपो येषां ते आि > विवरणकारदर्शितं पाठान्तरम् । * भाषायाम् 'बालू' वा 'वेळू' इति । 8 जीवा० वि० पृ० २०५ ० ४ । For Private & Personal Use Only Jain Educationternational १० ||| १६१॥ www.jainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy