SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ रायपसेणइयं । ॥१६०॥ |रययामईओ पट्टियाओ जयरूवमईओ ओहाडणीओ वह मईओ उबरिपुञ्छणीओ सब्वैसेयरययामये छायणे अंकेंमयकणगकूडतवणिज्जधूभियागा सेया संर्खेतलविमलनिम्मलदधिघणगोखीरफेणरययणिगरपगासा तिलगरयणद्धचंद चित्ता J ज्योतीरसं नाम रत्नं तन्मया वंशाः - महान्तः पृष्ठवंशाः महतां पृष्ठवंशानामुभयतस्तिर्यक् स्थाप्यमाना वंशाः कवेल्लुकानि प्रतीतानि ३६ रजतमय्यः पट्टिकाः - वंशानामुपरि कम्बास्थानीयाः ३७ जातरूपं - सुवर्णविशेषस्तन्मय्यः अवघाटिन्यः आच्छादनहेतुक- ५ | म्बोपरिस्थाप्यमानमहा प्रमाण किलिञ्चस्थानीयाः ३८ वज्रमय्यो- वज्ररत्नात्मिका अवघाटनीनामुपरि पुञ्छन्यो - निविडतराच्छादन हेतुश्लक्ष्णतरतृणविशेषस्थानीयाः, उक्तं च + जीवाभिगममूलटीकाकारेण - “ ओहाडणी हारग्रहणं ? महत् क्षुल्लकं च पुञ्छनी" [ | इति । ३९ सर्वश्वतं रजतमयं पुञ्छनीनामुपरि कवेल्लुकानामध आच्छादनम् ४० अङ्कमयानि बाहुल्येनाङ्करत्नमयानि पक्ष - पक्षचाह्वा दीनामङ्करत्नात्मकत्वात् कनकानि कनकमयानि कूटानि महान्ति शिखराणि येषां तानि कनककूटानि तपनीयाः - तपनीयस्तू पिकानि 8 एतेन यत् प्राक् सामान्येन उत्क्षिप्तम्- 'सेया वरकणगधूभियागा' [पृ० १५६ पं० ५ ] इति तदेव प्रपञ्चतो भावितमिति । सम्प्रति तदेव १० श्वेतत्वमुपसंहारव्याजेन भूय उपदर्शयति-४१ श्वेतानि, ४२ श्वेतत्वमेवोपमया द्रढयति-विमलं विगतमलं यत् शङ्खतलं-शङ्खस्योपरितनो भागो यश्च निर्मलो दधिधनः घनीभूतं दधि गोक्षीरफेनो रजतनिकरश्च तद्वत् प्रकाशः - प्रतिभासो येषां तानि तथा ४३ तिलकरत्नानि Oहिन्दीभाषायाम् 'कवलु' शब्देन प्रतीतानि गुजराती भाषायाम् 'नलियां' शब्दवाच्यानि । +जीवा० वि० पृ० १८० पं० १४ । तत्र 'हार' 'स्थाने' हीरशब्दः । अस्य 'हार' इत्यंशस्य सम्पूर्णो भावो नावगतः । ÷ कवेलुका - भा० २ । ततः पदत्रयस्यापि कर्मधारयः " - राय०वि० । For Private & Personal Use Only Jain Education Int national inelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy