SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ रायपसेण इयं। गाणामणिरयणवालरूवगलीलटिअसालभंजियागा वयंरामया कूडा रयैयामया उस्सेहा सेव्यतवणिज्जमया उल्लोया जाणामणिरयणजालपंजरमणिवंसगलोहियक्खपडिवंसगरययभोमा अामया पक्खा पक्खयाहाओ जोईरसौमया वंसा वंसकवेल्लुयाओ शत्रिकसंख्याका इत्यर्थः इदं द्वारविशेषणमेव, २९ नानामणिरत्नानि-नानामणिरत्नमयानि व्यालरूपकाणि लीलास्थितशालभञ्जिकाश्च | | ॥१५९॥ लीलास्थितपुत्रिका येषु तानि तथा ३०कूटो-माडभाग उच्छ्यः -शिखरम् । आह च जीवाभिगममूलटीकाकृत-"-कूटो माड-५ भागः उच्छ्यः शिखरम्" [ ] इति, नवरमत्र शिखराणि तेषामेव माडभागानां सम्बन्धीनि वेदितव्यानि, द्वारशिखराणामुक्तत्वात वक्ष्यमाणत्वाच्च, ३२ उल्लोका-उपरिभागाः सर्वतपनीयमयाः-सर्वात्मना तपनीयरूपसुवर्णविशेषमयाः ३३ मणयो-मणिमया वंशा येष तानि मणिमयवंशकानि लोहिताक्षाणि-लोहिताक्षमयाः प्रतिवंशा येषु तानि लोहिताक्षप्रतिवंशकानि रजता-रजतमयी भूमियेषां तानि रजतभूमानि मणिवंशकानि लोहिताक्षपतिवंशकानि रजतभूमानि नानामणिरत्नानि-नानामणिरत्नमयानि जालपञ्जराणिगवाक्षापरपर्यायाणि येषु तानि तथा, ३४अङ्को-रत्नविशेषस्तन्मयाः पक्षास्तदेकदेशभूताः पक्षवाहवोऽपि तदेकदेशभूता एवाङ्कमय्यः, आह च जीवाभिगममूलटीकाकृत्-"अङ्कमयाः पक्षास्तदेकदेशभृता एवं पक्षवाहवोऽपि द्रष्टव्याः"[ ] इति, ३५ 8 “यनमयः...कूडो माडभागः ३१ रजतमयः उत्सेधः-शिखरम्" जीवा० वि० पृ० २०४ पं० १३ । - जीवा० वि० पृ० २०४ पं०१४ । | x“प्राकृतत्वात् समासान्तः "-राय० वि० । *"पदानामनन्ययोपनिपातः प्राकृतत्वात्"-राय० वि० । जीवा० वि० पृ०१८०५०८। Jain Education a l For Private Personal Use Only Jjainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy