________________
रायपसेणइयं ।
॥ १५८॥
Jain Education Inmat
| सूईओ वयरामंया संधी नाणामणिमया समुग्गया वयमिया अग्गला अलपासाया रयामयाओ आवत्तणपेढियाओ अंकुत्तरपासगा निरंतैरियत्रणकवाडा भिंतीसु चैव भित्तिगुलिता छपन्ना तिण्णि होंति गो मासिया तत्तिया
ताक्षमय्यो लोहिताक्षरत्नात्मिकाः सूचयः - फलकद्वयसम्बन्धविघटनाऽभावहेतुः पादुकास्थानीयाः १९ वज्रमयाः सन्धयः सन्धिमेलाः फलकानाम् - किमुक्तं भवति ? - वञ्चरत्नपूरिताः फलकानां सन्धयः, २० समुद्रका इव समुद्रकाः- ० सूचिकागृहाणि तानि नानाम| णिमयानि २१ + अर्गलाः- प्रतीताः २२ अर्गलाप्रासादा यत्रार्गला नियम्यन्ते, आह च *जीवाभिगममूलटीकाकारः - "अर्गलाप्रासादा यत्रार्गला नियम्यन्ते" [ ] इति । एतौ द्वौ अपि वज्ररत्नमयौ २३ आवर्तनपीठिका नाम यत्रेन्द्रकीलको भवति, उक्तं च विजयद्वारचिन्तायां जीवाभिगममूलटीकाकारेण - "आवर्त्तनपीठिका यत्रेन्द्रकीलको भवति" [ ] इति । २४ अङ्का - अङ्करत्नमया उत्तरपार्श्वा येषां द्वाराणां जानि अङ्कोत्तरपार्श्वकानि २५ निर्गता अन्तरिका लध्वन्तररूपा येषां ते निरन्तरिका अत एव घना - निरन्तरिका घनाः कपाटा येषां द्वाराणां तानि निरन्तरिकधन - कपाटानि २६ तेषां द्वाराणां प्रत्येकमुभयोः पार्श्वयोः भित्तिषु १० - भित्तिगताः भित्तिगुलिकाः- पीठकस्थानीयाः तिस्रः पट्पञ्चाशत्प्रमाणा भवन्ति २७ गोमनस्यः शय्याः २८ तावन्मात्राः षट्पश्चा२३ रजत मय्यः । ० ' शूतिकागृहाणि' विवरण सर्वप्रतिषु + 'आगळियो' भाषा * प्रस्तुतविवरणकारेणैव श्रीमलयगिरिसूरिणा जीवाजीवाभिगमसूत्रस्य विवरणं कृतम् स तत्रापि एवमेव उल्लिखति- "आह च मूलटीकाकारः अर्गलाप्रासादा यत्रार्गला नियम्यन्ते " -जीवा० वि० पृ० २०४ पं० ६ । X जीवा ० वि० पृ० २०४ पं० ७ ० ति ष पञ्चाशत् त्रिकप्रमाणा-पा० ५। त्रिषट्पञ्चाशत् त्रिकप्रमाणा- भा० १।
For Private & Personal Use Only
www.ainelibrary.org