SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ रायपसेण वरवयरवेइया परिगयाभिरामा विजाहरजमलजुयलजंतजुत्ता विव अच्चीसहस्समालणीया रूवगसहस्सकलिया भिसमाणा भिभिसमाणा चक्खुल्लोयणलेसा सुहफासा ससिरीयरूवा । वन्नो दाराणं तेसिं होइ-तंजहा-वइ रामया जिम्मा रिट्टामया पइट्ठाणा वेसलियमया खंभा जायरूवोवचियपवरपंचवन्नमणिरयणकोट्टिमतला हसभमया एलुया गोमेजमया इंदकीला लोहियक्खमतीतो चेडाओ जोईरसमया उत्तरंगा लोहियक्खमईओ १० तेषां द्वाराणां वर्णः-खरूपव्यावर्णनम्-अयं भवति, तमेव कथयति-तद्यथा-इति ११नेमा नाम द्वाराणां भूमिभागाद् ऊवं निष्का-५ मन्तः प्रदेशाते सर्वे वज्रमया-वज्ररत्नमयाः, १२ रिटमयानि-रिष्टरत्नमयानि प्रतिष्ठानानि-मूलपादाः १३ वैडूर्यरत्नमयाः स्तम्भाः। जातरूपेण-सुवर्णेन उपचितैः-युक्तैः प्रवरैः-प्रधानैः पञ्चवर्णैर्मणिभिः-चन्द्रकान्तादिभिः रत्नैः-कर्केतनादिभिः कुट्टिमतलं-बद्धभूमितलं येषां ते तथा १४ हंसगर्भमया-हंसगर्भाख्यरत्नमया एलुका-- देहल्यः इति १५ गोमेजकरत्नमया इन्द्रकीलाः १६ * लोहिताक्षरनमय्यो +द्वारशाखाः १७ द्वारस्योपरि तिर्यगव्यवस्थितमङ्गम्-उत्तरङ्ग- तानि ज्योतीरसमयानि-ज्योतीरसाख्यरत्नात्मकानि १८लोहि ॥१५७॥ । इति वक्तव्ये 'वामन्ने मूलपाठे ‘देहंबालारो नपातिकः” १० देहली 'वज्र' इत्यस्य 'बजिर'-'बइर' इति प्राकृतम् उच्चारणम् 'वइरमया' इति वक्तव्ये 'वइरामया' इति "वज्र' शब्दस्य दीर्घत्वं प्राकृतत्वात्" एवम् अन्यत्रापि द्रष्टव्यम्” -राय० वि०।- भाषायाम् 'डेलि' इति प्रसिद्धम् । ज्ञाताधर्मकथासूत्रे मूलपाठे 'देहंबलि' शब्दः समागत:-"देहबलियाए"-पृ० १९९ प्र० पं० ११ । एतस्य वृत्तौ "देह बलिम्' इति एतस्य आख्यानं देहबलिका xxx अनुस्वारो नेपातिकः" पृ० २०० प्र०पं०१०। अनयोः देहलि-देहंबलिकाशब्दयोः साम्यं प्रतिभाति । यत्र स्थित्वा 'देह बलिम्' इति कथ्यते तत् स्थानं 'देहबलिका-देहली' इति उचितं व्युत्पादनम् । * लोहिताख्यर-विवरणसर्वप्रतिषु । +भाषायाम् 'वारसाख' इति। = 'ओतरंग' इति भाषाप्रतीतम् । Jain Educationem For Private Personal Use Only wallainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy