SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ रायपसेण इयं। ॥१५६॥ णोणाविहपंचवण्णेहि कविसीसएहिं उपसोभिते तं जहा-कण्हेहि य नीलेहि य लोहितेहिं हालिद्देहिं सुकि विमानद्वार ल्लेहिं कविसीसएहिं । ते णं कविसीसगा ऐगं जोयणं आयामेणं अद्वैजोयणं विखंभेणं देसणं जोयणं वर्णनम् उड्डे उच्चत्तण *सव्वरयणामया अच्छा जाव पडिरूवा। | [९८] सूरियाभस्स णं विमाणस्स एगमेगाए बाहाए दारसहस्सं दारसहस्सं भवतीति -मक्खायं, ते णं दारा पंच जोयणसयाई उड्डे उच्चत्तेणं अड्डाइजाई जोयणसयाई विक्खं भेणं तावइयं चेव पवेसेणं सेयाँ वरंकणगथूभियागा ईहोमियउसमतुरगणरमगरविहगवालगकिन्नररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्ता खंभुग्गय२२नानाविधानि च तानि पञ्चवर्णानि च नानाविधपश्चवर्णानि तैः नानाविधत्वं च पञ्चवर्णापेक्षया द्रष्टव्यम् कृष्णादिवर्णतारतम्यापेक्षया वा २३ पञ्चवर्णत्वमेव प्रकटयति-कण्हेहिं' इत्यादि । २४ तानि कपिशीर्षकाणि प्रत्येकं २५ योजनमेकम् २६ आयामतो दैर्येण २७ अध योजनं विष्कम्भेण २८ देशोनयोजनम्-२९ उच्चैस्त्वेन ३० सव्वरयणामया' इत्यादि विशेषणजातं प्राग्वत् [पृ०१९ पं०५-८]। [९८] १ एकैकस्यां बाहायां २ द्वारसहस्रमिति सर्वसङ्ख्यया चत्वारि द्वारसहस्राणि, ३ तानि च द्वाराणि प्रत्येकं ४ पञ्च योज- १० नशतानि ऊर्ध्वम्-उच्चस्त्वेन ५ अर्धत्तीयानि योजनशतानि विष्कम्भतः ६ अर्धत्तीयान्येव योजनशतानि प्रवेशतः तानि च द्वाराणि सर्वाण्यपि ७श्वेतानि-श्वेतवर्णोपेतानि बाहुल्येन अङ्करत्नमयत्वात् । ८ वरकनका-वरकनकमयी स्तूपिका-शिखरं येषां तानि तथा, ९ 'ईहामिग...सस्सिरीयरूवा' इति विशेषणजातं यानविमानवद् भावनीयम् [पृ० ७६ पं० २-४ तथा पं० ६-१२]| * सव्वमणिमया-भा० १-२ वि० बा० ।- पृ० १५३ + टिप्पण । 8 द्वादशस-पा० ५। सर्वाण्युपरि श्वे-भा०२। Jain Education emanal For Private & Personel Use Only WW.jainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy