________________
रायपसेण
२ एगेणं पागारेणं सवओ समंता संपरिक्खित्ते से णं पागारे तिणि जोयणसयाई उडू-|
विमान उच्चत्तणं, मले एग जोयणसयं विखंभेणं, मज्झे पन्नासं जोयणाई विक्खंभेणं उपि पैणवीसं जोयणाई वि
प्राकारखंभण। "मले वित्थिपणे मज्झे संखित्ते उपि तणुए-गोपुच्छेसंठाणसंठिए संवरयणामए अच्छे जाव पडिरूवे
वर्णनम् "से णं पागारे परिधिना "विक्खम्भवग्ग दहगुण करणी वट्सस्स परिरओ होइ" [ ] इति करणवशात् स्वयम् आनेतव्यं सुगमत्वात् । १५५॥
[९७] १ तद् विमानम् २ एकेन प्राकारेण ३ सर्वतः सर्वासु दिक्षु ४ समन्ततः सामस्त्येन ५ परिक्षिप्तम् । ६ स प्राकारः ७ त्रीणि योजनशतानि ८ ऊर्ध्वम्-उच्चस्त्वेन, ९ मूले एकं योजनशतं १० विष्कम्भेन, ११ मध्यभागे १२ +पञ्चाशत् , मूलाद् आरभ्य मध्यभागं यावत योजने योजने *योजनविभागस्य विष्कम्भतः त्रुटितत्वात् १३ उपरि मस्तके १४ पश्चविंशतिर्योजनानि १५ विष्कम्भेण मध्यभागाद् आरभ्य उपरितनमस्तकं यावत् योजने योजने योजनपड्भागस्य विष्कम्भतो हीयमानतया लभ्यमानत्वात् अत एव १६ मले विस्तीर्णः १७ मध्ये संक्षिप्तः पञ्चाशतो योजनानां त्रुटितत्वात् १८उपरि तनुकः पञ्चविंशतियोजनमात्रविस्तारात्मकत्वात् अत १० एव १९ गोपुच्छसंस्थानसंस्थितः २० 'सब्बरयणामए' इत्यादि विशेषणजातं प्राग्वत् [पृ० १९ पं० ५-८] स २१ प्राकारः
"विक्खभ पायगुणिओ परिरओ तस्स गणियपयं” इति सम्पूर्णगाथा। =विष्कम्भवर्गः दशगुणः करणी वृत्तस्य परिरयो भवति । विष्कम्भः पादगणितः परिरयः तस्य गणितपदम्" इति शब्दसंस्कारः । जग्बूद्वीपप्रज्ञप्तिवृत्ती [पृ० १९ पं० ८ वक्ष० १] "परिध्यानयनोपायस्त्वयं चूर्णिकारोक्तः" इति उल्लिख्य इयं गाथा दशिता। उपयुक्तगाथार्थस्तु-विष्कम्भस्य वर्गों विधेयः स च दशगुणः कार्थः ततः करणीक्रियया गणित विधेयम एवंरीत्या वृत्तस्य परिरयो ज्ञातुं शक्यः । + 'विष्कम्भेन' इति शेषः । *-जनविभागस्य वि-भा०२।
Jain Education literona
For Private Personel Use Only
wwjainelibrary.org