SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ रायपसेणइयं। ॥१५४॥ चंगवडिसए* चूतवैडिंसए मज्झे सोधम्मवैडिंसए ते" णं वडिंसगा सव्वरयणामया अच्छा जीव पडिरूया। तस्स णं सोधम्मवडिंसगस्स महाविमाणस्स पुरत्मेिणं तिरिय असंखेज्जाई जोयणसयसहस्साई वीइवइत्ता एत्थै णं सुरियाभस्स देवस्स सूरियाभे विमाणे पण्णत्ते +अद्भुतेरस जोयणसयसहस्सा आयामविक्खंभेणं अउणयालीसं च सयसहस्साई बावन्नं च सहस्साई अँट्ट य अडयालजोयणसते परिक्खेवेणं । तंसकः पश्चिमायां ४० चम्पकावतंसकः उत्तरस्यां ४१ चूतावतंसकः मध्ये ४२ सौधर्मावतंसकः ४३ तेऽपि पश्चापि विमानावतंसकाः | ४४ सर्वरत्नमयाः 'अच्छा जाव पडिरूवा' इति ४५ 'यावत्' करणात् अत्रापि 'सण्हा घट्टा मट्ठा' इत्यादि [पृ० १९५०५-८] विशेपणजातम् अवगन्तव्यम् । ४६तस्यैव सौधर्मावतंसकस्य ४७पूर्वस्यां दिशि ४८तिर्यक् ४९ असंख्येयानि योजनशतसहस्राणि ५०व्यतिव्रज्य-अतिक्रम्य ५१ अत्र ५२सूर्याभस्य देवस्य ५३ सूर्याभं नाम विमानं प्रज्ञप्तम् ५४ अर्ध त्रयोदशं येषां तानि अर्धत्रयोदशानिसार्धानि द्वादश-इत्यर्थः-योजनशतसहस्राणि ५५ आयामविष्कम्भेन च ५६ ४एकोनचत्वारिंशत् योजनशतसहस्राणि ५७ द्विपञ्चाशत सहस्राणि ५८ अष्टौ च योजनशतानि अष्टचत्वारिंशानि-अष्टाचत्वारिंशदधिकानि-३९५२८४८ किश्चिद्विशेषाधिकानि ५९ परिक्षेपेण *-ए भूतब.सए-भा० १।-ए भूयगवडिंसते-भा० २।+ अतो तेरसयसहस्साई आयामविक्खंभेणं बायालीसं च सयसहस्साई अट्ट य अड-पा०१।०अउणयालीसं च सयसहस्साई अट्ठ य अड्यालजोयणसते-भा० २। ४ एकोनचत्वारिंशत् योजनशतसहस्राणि अष्टौ च योजन-पा० ४-५। अयमों मूले न प्रतिभाति । For Private 3 Personal Use Only Jainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy