________________
रायपसेणइयं ।
Jain Education
असंखेज्जाओ जोअणकोडोकोडीओ आयाम विक्खंभेणं असंखेज्जाओ जोअणकोडाकोडीओ पैंरिक्खेवेणं एत्थ णं सोहम्माणं देवाणं वैत्तीसं विमाणवाससयसहस्साइं भवति' इति : मैंक्खायं । ते" णं विमाणा सव्वरयनामया अच्छा जीव पडिरूवा । तेसिं णं विमाणाणं बहुमैज्झदेसभाए पंच वर्डिसया पन्नत्ता तंजहा- असोगवर्डिसए सत्तवण्णवैडिसए
२२ असंख्येयाः २३यो - जनकोटीकोटी : २४ आयामश्च विष्कम्भश्च ० आयामविष्कम्भम् तेन आयामेन च विष्कम्भेन चेत्यर्थः २५ ५ असंख्येया योजनकोटीकोटीः २६ परिक्षेपेण-परिधिना । सर्वात्मना रत्नमयः 'यावत्' करणात् 'अच्छे सण्हे घडे' [पृ०१९ पं०५ तथा ८] इत्यादि विशेषणकदम्बकपरिग्रहः तत्र सौधर्मे कल्पे २७ द्वात्रिंशद्विमानशतसहस्राणि २८भवन्ति २९ इति ३० आख्यातं मया शेषैश्व तीर्थकृद्भिः । ३१ तानि च विमानानि ३२ सर्वरत्नमयानि - सामस्त्येन रत्नमयानि अच्छानि आकाशस्फटिकवत् अतिनिर्मलानि अत्रापि ३३ ' यावत्' करणात् 'सण्हा लण्हा घट्टा नीरया' [पृ० १९ पं० ८] इत्यादि विशेषणजातं द्रष्टव्यम् तच्च प्रागेव अनेकशो व्याख्यातम् । ३४ तेषां विमानानां ३५ बहुमध्यदेश भागे त्रयोदशप्रस्तटे सर्वत्रापि विमानावतंसकानां स्वस्वकल्पचरम प्रस्तटवर्तित्वात् ३६ पञ्च ३७ १० विमानावतंसकाः प्रज्ञप्ताः तद्यथा - ३८ अशोकावतंसकः - अशोकावतंसकनामा स च पूर्वस्यां दिशि ततो दक्षिणस्यां ३९ सप्तपर्णाव -
+मे+अक्खायं मक्खायं । " सूत्रे पुंस्त्वं प्राकृतत्वात् " - राय० विव० जनकोटी:- पा० ५-४ भा० १ ० "समाहारो द्वन्द्वः "राय० विव० ।
• विमानशब्दस्य पुंस्त्वम् ।
onal
For Private & Personal Use Only
॥१५३॥
jainelibrary.org