SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ रायपसेणइयं। ॥१५२॥ उत्तरम् [९६] उ०-गोयमा ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं इमीसे रयणप्पभाए पुढवीए बहुसमर्रम 'सूर्याभस्य |णिज्जातो भूमिभागातो उड्डे चंदिम-सूरिय-गहगण-नक्खत्त-तारारूवाणं 'बहई जोअणसयाई एवं-सहस्साई विमानं सयसहस्साई बहुईओ जोअणकोडीओ जोअणसयकोडीओ जोअणसहस्सकोडीओबहुईओजोअणसयसहस्स क्व ?'इति कोडीओ चहुईओ जोअणकोडाकोडीओ उड्ड दूरं वीतीवइत्ता एत्थ णं सोहम्मे नामं कप्पे पन्नत्ते पाईणपंडीणायते श्रीगौतम उदीणदाहिणविधिणे अर्द्धचंदसंठाणसंठिते अच्चिमालिभासरासिवण्णाभे प्रश्नस्य [९६] प्र०-भगवान् आह-१ गौतम ! अस्मिन् २ जम्बूद्वीपे यो ३ मन्दरपर्वतः तस्य ४ दक्षिणतः ५ अस्या रत्नप्रभायाः पृथिव्याः ६ बहुसमरमणीयात् भूमिभागात् ७ ऊध्र्व ८ चन्द्र-सूर्य-ग्रह-नक्षत्र-तारारूपाणामपि पुरतः ९ बहूनि योजनशतानि ततो बुद्धथा बहुबहुतरोल्लङ्घनेन १०बहूनि योजनसहस्राणि एवमेव ११बहूनि योजनशतसहस्राणि एवमेव च १२ बह्वीर्योजनकोटीः एवमेव च १३वह्वीयोजनकोटीकोटीः १४ ऊर्ध्वम् १५ उत्प्लुत्य १६ अत्र सार्धरज्जुप्रमाणे प्रदेशे १७ सौधर्मो नाम कल्पः प्रज्ञप्तः स च १८ प्राचीनाऽपाचीनायतः पूर्वापरायत इत्यर्थः १९ उदग्दक्षिणविस्तीर्णः २० अर्धचन्द्रसंस्थानसंस्थितः द्वौ हि सौधर्म-ईशानौ देवलोको २० समुदितौ परिपूर्णचन्द्रमण्डलसंस्थानसंस्थितौ तयोश्च मेरोदक्षिणवर्ती सौधर्मकल्पः उत्तरवर्ती ईशानकल्पः ततो भवति सौधर्मकल्पः अर्ध चन्द्रसंस्थानसंस्थितः २१ *अर्चीनि किरणानि तेषां माला अचिमाला सा अस्य अस्ति-इति अचिमाली--किरणमालासंकुल इत्यर्थः । ___x बहुगीतो जो-भा०१। प्राचीनोपाचीना-पा० ४-५ । * अर्ची षि-भा०२। “अचिस्-अर्ची सन्तेदन्तौ"-शब्दरत्नाकर० का० ४ ग्लो०११५। Jain Education anal For Private Personal Use Only jainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy