________________
रायपसेण
इयं।
सिया दुहतो लित्ता गुत्ता गुत्तदुवारा णिवाया णिवायगभीरा, 'तीले णं कूडागारसालाते "अदूरसामंते एत्थ
श्रीभगवतः |णं "महेगे जणसमूहे चिट्ठति, तए णं "से जणसमूहे रंगे महं अभवद्दलगं वा वासवद्दलंग वा महावायं वा
सोदाहरणं एजमाणं वा पासेति, पासित्ता तं कूडागारसालं अतो अणुप्पविसित्ता णं चिट्ठइ, से तेणटेणं गोयमा! एवं
प्रतिवचः बुञ्चति-'सरीरं अणुप्पविढे'। [९५] प्र०-काहिं णं भंते ! सूरियांभस्स देवस्स सूरियाभे नामं विमाणे पन्नते?
|॥१५१॥ कूटाकारशाला ३ स्यात् ४बहिर् अन्तश्च ५ गोमयादिना लिप्ता ६ गुप्ता बहिः प्राकारावृता ७ गुप्तद्वारा द्वारस्थगनात् यदि वा गुप्तद्वारा केषांचिद् द्वाराणां स्थगितत्वात् केषांचिद् वा अस्थगितत्वात् इति । ८ निवाता वायोरप्रवेशात् ९ किल महद् गृहं निवातं प्रायो न भवति तत आह-निवातगम्भीरा-निवाता सती विशाला इत्यर्थः ततः १० तस्याः कूटाकारशालायाः ११ अदूरसामन्ते-न अतिदूरे | निकटे वा प्रदेशे १२ महान् एकः-अन्यतरः जनसमूहः तिष्ठति १३ स च १४ एकं महत् १५ अभ्ररूपं वादेलम्-अभ्रवादलम्धारानिपातरहित संभाव्यवर्ष वादलम् इत्यर्थः १६ वर्षप्रधानं वादलकम्-वर्षवादलकम्-वर्ष कुर्वत् वादलकम् १७ महावातं वा १८ आयान्तम्-आगच्छन्तम् १९पश्यति दृष्ट्वा २०तस्याः कूटाकारशालायाः २१अन्तरम् ततः २२अनुपविश्य २३तिष्ठति एवं सूर्याभस्यापि १० देवस्य सा तथा विशाला दिव्या देवद्युतिः दिव्यो देवानुभावः शरीरम् अनुप्रविष्टः । २४अनेन कारणेन २५गौतम! एवम् उच्यते ।
[९५] प्र०-भूयो गौतमः पृच्छति-१ व २ सूर्याभस्य देवस्य सूर्याभं विमानं ४प्रज्ञप्तम् ? 8“ द्वितीया षष्ठ्यर्थे"-रायः विव० ।
Jain Education remona
For Private Personal use only
J
ainelibrary.org