________________
रायपसेण
इयं।
जातसंशयस्य श्रीगौतमस्य प्रश्न:
॥१५॥
_ [९१] प्र०-सूरियाभस्स णं भंते ! देवस्स एसा दिव्वा देविड्डी दिव्वा देवज्जुती दिब्वे देवाणुभावे कहिँ गते | कहिं अणुप्पविहे ?
[९२] उ०-गोयमा ! सरीरं गते सरीरं अणुप्पविटे। १९३] प्र०-'से केण?णं भंते ! एवं बुचई सरीरं" गते सरीरं अणुप्पविदे?
[९४] उ०-गोयमा ! से जहा नाम ए कूडागारसाला महावीरो वर्तते तस्मिन्नेव दिग्भागे उपागच्छति उपागत्य च श्रमणं विकृत्वः चीन वारान् आदक्षिणप्रदक्षिणीकरोति आदक्षिणप्रदक्षिणीकृत्य वन्दते नमस्यति बन्दित्वा नमस्यित्वा पयम् अवादीत् ]
[९१] प्र०-१ व गतः १२ तत्र गमनम् अन्तरमनुप्रवेशाभावेऽपि दृष्टम् यथा 'भित्तौ गता धृलिः' इति, एपोपि दिव्योऽनुभावः यद्येवं क्वचित् प्रत्यासन्ने प्रदेशे गतः स्यात् ततो दृश्येत न चासौ दृश्यते ततो भूयः पृच्छति-क्व अनुप्रविष्ट:-क्व अन्तर्लीनः ? इति भावः
[९२] उ०-भगवान् आह-१ गौतम ! २ शरीरं गतः-३ शरीरम् अनुपविष्टः। [९३] प्र०-पुनः पृच्छति-१ अथ केन अर्थेन-केन हेतुना २ भदन्त !३ एवम् ४ उच्यते ५ 'शरीरं गतः-शरीरम् अनुप्रविष्टः'?
[९४] उ०-भगवान् आह-१ गौतम ! २कूटस्येव-पर्वतशिखरस्येव आकारो यस्याः सा कूटाकारा-यस्या उपरि आच्छादनं शिखराकारं सा कुटाकारा इति भावः कुटाकारा चासौ शाला च कूटाकारशाला यदि वा कुटाकारेण शिखराकृत्या उपलक्षिता शाला
For Private Personal Use Only
JainEducation
Emal
Mainelibrary.org