________________
रायपसेणइयं ।
तत्ततवे महातवे उराले घोरे घोरगुणे घोरतवस्सी घोरबंभचेरवासी उच्छूढसरीरे संखित्तविपुलतेयलेस्से चउदसपुथ्वी चउनाणोवगप सव्वक्खरसन्निवाई समणस्स भगवतो महावीरस्स अदृरसामंते उहुंजाणू अहोसिरे झाणकोट्ठोवगए संजमेण तवसा अप्पाणं भावेमाणे विहर, तरणं से भगवं गोयमे जायसढे जायसंसप जायकोउछल्ले उप्पन्नसडे उपपन्नसंसय उप्पन्न को उहल्ले संजायसङ्के संजायसंसर संजायको उहल्ले समुप्पण्णसड्डे समुप्पण्णसंसद समुप्पण्णको उहल्ले उट्टाप उट्ठेइ उट्टाप उट्टित्ता जेणेव समणे भगवं महावीरं तेणेव उबागच्छति तेणेव उवागच्छित्ता समणं भगवंत महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेति तिक्खुत्तो आयाहिणपयाहिणं करेत्ता वंदति नम॑सति वंदित्ता नर्मसित्ता एवं व्यासी' -
अस्य व्याख्या - तस्मिन् काले तस्मिन् समये भ्रमणस्य भगवतो महावीरस्य ज्येष्ठ इति प्रथमः अन्तेवासी - शिष्यः । अनेन पदद्वयेन तस्य सकलसंघाधिपतित्वम्- आवेदयति । 'इन्द्रभूतिः' इति मातापितृकृतं नामधेयम् । अन्तेवासी च किल विवक्षायां श्रावकोऽपि स्यात् अतः तदाशङ्काव्यवच्छेदार्थम् आह-अनगारः- न विद्यते अगारं गृहम् अस्य इति अनगारः अयं च विगीतगोत्रोऽपि संभाव्येत अत आह- ॥ १४७॥ गौतमः गोत्रेण गौतमाह्वयगोत्रसमन्धित इत्यर्थः अयं च तत्कालोचितदेहपरिमाणापेक्षया न्यूनाधिकदेहोऽपि स्यात् अत आह-सप्तोत्सेधः- १० सप्तहस्त प्रमाणशरीरोच्छ्रायः अयं च इत्थंभूतो लक्षणहीनोऽपि शङ्कयेत, अतः तदाशङ्कापनोदार्थमाह-समाः शरीरलक्षणशास्त्रोक्तप्रमाणाविसंवादिन्यः चतस्रः अस्रयः यस्य तत् समचतुरस्रम् अस्त्रयस्त्विह चतुर्दिग्विभागोपलक्षिताः शरीरावयवा द्रष्टव्याः । अन्ये त्वाहुः- “समा अन्यूनाधिकाः चतस्रोऽपि अस्रयो यत्र तत् समचतुरस्रम् तच्च तत् संस्थानं च, संस्थानम् आकारः तच्च वाम-दक्षिणजान्वोः अन्तरम् आसनस्य ललाटोपरिभागस्य चान्तरम् वामस्कन्धस्य दक्षिणजानुनश्च अन्तरम्" इति। अपरे त्वाद्दुः- “विस्तारोत्सेधयोः समत्वात् समचतुरस्रम् तत्र तत् संस्थानं च संस्थानम् आकारः तेन संस्थितो व्यवस्थितो यः स तथा । तत्र नाराचम् उभयतो मर्कटबन्धः १५ ऋषभः तदुपरि वेष्टनपट्टः कीलिका अस्थित्रयस्यापि भेदकम् अस्थि एवंरूपं संहननं यस्य स तथा । तथा कनकस्य सुवर्णस्य यः पुलकः - लवः तस्य यो निकषः - कपपट्टके रेखारूपः तथा 'पद्म' ग्रहणेन 'पद्मकेसराणि उच्यन्ते अवयवे समुदायोपचारात् यथा - देवदत्तस्य हस्ताग्ररूपोऽवयवोऽपि देवदत्तः तथा च देवदत्तस्य हस्ताग्रं स्पृष्ट्वा लोको वदति - स्पृष्टो मया देवदत्तः' इति, कनकपुलकनिकपवत् पद्म
Jain Education Interational
For Private & Personal Use Only
w.jainelibrary.org