________________
रायपसेणइयं।
सूर्याभः खस्थान
गतः
॥१४६॥
वद्धावित्ता एवं आणत्तिय पच्चप्पिणंति।
तए णं से सूरियाभे देवे तं दिव्वं देविति दिव्वं देवजुई दिव्वं देवाणुभावं पडिसाहरइ पडिसाहरेत्ता खणेणं जाते एगे एगभूए । तए णं से सूरियाभे देवे समणं भगवंतं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेइ वंदति नमसति वंदित्ता नमंसित्ता नियगपरिवालसद्धिं संपरिबुडे तमेव दिव्वं जाणविमाणं दुरूहति दुरूहित्ता जामेव दिसि पाउन्भूए तामेव दिसिं पडिगए।
९० "भते तिं भय गोयमे समण भगवंतं महावीरं वंदति नमसति वंदित्ता नमंसित्ता एवं वयासी
[८९] तए णं ते...इत्यादि उपसंहारसूत्रं सुगमम् । नवरम्-१ एकभूतः-अनेकीभूय एकत्वं प्राप्त इत्यर्थः । २निजकपरिवारेण साध संपरिवृतः।
९०] १ 'भदन्त' ! २ इति आमन्त्रणपुरस्सरं ३ भगवान् गौतमः ४ श्रमणं भगवन्तं महावीरं ५ वन्दते नमस्थति बन्दित्वा | नमस्यित्वा ६ एवम्-वक्ष्यमाणप्रकारेण अवादी[पुस्तकान्तरे तु इदं वाचनान्तरं दृश्यते-+'तेणं कालेणं तेणं समपणं समणस्स भगवओ महावीरस्स जितु अन्तेवासी'-इत्यादि-इंदभूई = नाम अणगारे गोयमसगोत्ते सतुरसेहे समचउरंससंठाणसंठिप बजरिसहनारायसंघयणे कणगपुलगनिघसपम्हगोरे उग्गतवे दित्ततवे
० प्रतिसंहति-प्रतिसंक्षिपति इत्यर्थः । + विवरणकारदर्शिता वाचनाभेदः । = "'नाम' इति प्रकृतत्वात् विभक्तिपरिणामेन 'नाम्ना' इति द्रष्टव्यम् एवमन्यत्रापि यथायोग भावनीयम्"-राय० विव० ।
Jain Education
fem
a l
For Private & Personal Use Only
Wrjainelibrary.org