SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ रायपसेणइयं । [८७] तए णं ते बहवे देवकुमारा य देवकुमारियाओ य चउव्विहं णविहिं उदंसंति-तंजहा-अंचिय रिभियं आरभडं भसोलं च। [८८] तए णं ते यहवे देवकुमारा य देवकुमारियाओ य चउम्विहं अभिणयं अभिणयेति-संजहाँ-दिट्ठतियं =पाडितियं सामन्नोविणिवाइयं अंतोमज्झावसाणियं च।। [८९] तए णं ते यहवे देवकुमारा य देवकुमारियाओ य गोयमादियाणं समणाणं निग्गंथाणं दिव्वं देविति । दिव्व देवजुतिं दिव्वं देवाणुभावं दिव्वं बत्तीसइबद्धं नाडयं उवदंसित्ता समणं भगवंतं महावीरं तिक्खुत्तो आयाहिणपयाहिण करेंति करित्ता वंदंति नमसंति वंदित्तानमंसित्ता जेणेव सूरियाभे देवे तेणेव उवागच्छति उवा- सित्ता सूरियाभं देवं करयलपरिग्गहियं सिरसावत्तं पृ०६७ पं०८] मत्थए अंजलि कटु जएणं विजएणं वद्धावेंति इति-रोचितं यथोचितलक्षणोपेततया भावितम्-सत्यापितम् इति यावत् अवसानं यस्य तद् रोचितावसानम् । [८७] १ ततः २ चतुर्विधं ३ नर्तनविधिम् ४ उपदर्शयन्ति-५ तद्यथा-६ अश्चितम् इत्यादि । [८८] १ ततः२ चतुर्विधम् ३ अभिनयम् ४ अभिनयन्ति-५ तद्यथा-६ दार्शन्तिकम् ७ प्रात्यन्तिकम् ८ सामान्यतो विनिपातम् ९लोकमध्यावसानिकम्-इति । एते नर्तनविधयः अभिनयविधयश्च नाटयकुशलेभ्यो वेदितव्याः। पाडियंतियं-भा० २ पा० १-२। पाडियं-पा० ३।। ॥१४५।। Jain Educat ional For Private Personal use only
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy