________________
रायपसेणइयं ।
[८७] तए णं ते बहवे देवकुमारा य देवकुमारियाओ य चउव्विहं णविहिं उदंसंति-तंजहा-अंचिय रिभियं आरभडं भसोलं च।
[८८] तए णं ते यहवे देवकुमारा य देवकुमारियाओ य चउम्विहं अभिणयं अभिणयेति-संजहाँ-दिट्ठतियं =पाडितियं सामन्नोविणिवाइयं अंतोमज्झावसाणियं च।।
[८९] तए णं ते यहवे देवकुमारा य देवकुमारियाओ य गोयमादियाणं समणाणं निग्गंथाणं दिव्वं देविति । दिव्व देवजुतिं दिव्वं देवाणुभावं दिव्वं बत्तीसइबद्धं नाडयं उवदंसित्ता समणं भगवंतं महावीरं तिक्खुत्तो आयाहिणपयाहिण करेंति करित्ता वंदंति नमसंति वंदित्तानमंसित्ता जेणेव सूरियाभे देवे तेणेव उवागच्छति उवा- सित्ता सूरियाभं देवं करयलपरिग्गहियं सिरसावत्तं पृ०६७ पं०८] मत्थए अंजलि कटु जएणं विजएणं वद्धावेंति इति-रोचितं यथोचितलक्षणोपेततया भावितम्-सत्यापितम् इति यावत् अवसानं यस्य तद् रोचितावसानम् ।
[८७] १ ततः २ चतुर्विधं ३ नर्तनविधिम् ४ उपदर्शयन्ति-५ तद्यथा-६ अश्चितम् इत्यादि ।
[८८] १ ततः२ चतुर्विधम् ३ अभिनयम् ४ अभिनयन्ति-५ तद्यथा-६ दार्शन्तिकम् ७ प्रात्यन्तिकम् ८ सामान्यतो विनिपातम् ९लोकमध्यावसानिकम्-इति । एते नर्तनविधयः अभिनयविधयश्च नाटयकुशलेभ्यो वेदितव्याः।
पाडियंतियं-भा० २ पा० १-२। पाडियं-पा० ३।।
॥१४५।।
Jain Educat
ional
For Private Personal use only