SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ रायपसेण इयं। नाट्यस्य उपसंहारः ॥१४४॥ णाणुप्पायचरियनिबद्धं च तित्यपवतणचरिय-परिनिव्वाणचॅरियनियद्धं च चरिमचरियनिबद्धं च णामं दिव्य णविहिं उवदंसेंति [३२] [८५]तएणं ते बहवे देवकुमारा य देवकुमारीओयचउविह वाइत्त वाएंति-तं जहा-ततं विततं घणे मुंसिर।। [८६] तए णं ते वहवे देवकुमारा य देवकुमारियाओ य चउविहं गेय गायंति तंजहाँ-उक्खितं पायंत मंदायं रोइयांवसाणं च। श्वरण-१३ चरमज्ञानोत्पाद- १४ चरमतीर्थप्रवर्तन-१५ चरमपरिनिर्वाणनिबद्धं १६ चरमनिवद्धं १७ नाम द्वात्रिंशत्तमं दिव्यं नाटयविधिम् उपदर्शयन्ति । [३२] [८५] १ तदनन्तरम् २ बहवो देवकुमारा देवकुमारिकाश्च नाटयविधिपरिसमाप्तिमङ्गलभृतं ३ चतुर्विधं ४ वादित्रं ५ वादयन्ति६ तद्यथा-७ ततम्-मृदङ्ग-पटहादि ८ विततम्-वीणादि ९ घनम्-कंसिकादि १० शुपिरम्-शङ्ख-काहलादि। [८६] १ तदनन्तरम् २ चतुर्विधं ३ गीतं ४ गायन्ति-५ तद्यथा-६ उत्क्षिप्तं प्रथमतः समारभ्यमाणम् ७ पादान्तम्-पाद-१० वृद्धम्-वृद्धादि-चतुर्भागरूपपादबद्धम्-इति भावः । ८ मध्यभागे मूर्छनादिगुणोपेतत्या मन्दं मन्दं घोलनात्मकम् ९ रोचितावसानम्न संबुद्धः । =मूलपाठयुक्तेषु आदर्शेषु पा० २ आदर्श एव ‘णाणुप्पायचरियनिबद्धं च' पदं दृश्यते , परन्तु विवरणानुसारित्वेन अत्र न्यस्तम् । ___ + 'शुषिर' शब्दे आद्य 'श'कारस्य 'झ' कारोच्चारणेन झुसिरं । अत्र 'श' कार-झकारयोः 'तालुस्थानीयत्वेन 'शकारः 'झ'रूपेण परिणत इति | कल्पना योग्या ! शुषिर-सुसिर-सांसरुं । ४ उत्क्षिप्य प्र-पा० ४-५ भा० १ । Jain Education inhital For Private Personal Use Only
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy