________________
रायपसेण
इय।
॥१४॥
उवदंसेंति [१४]
[८०] * 'क' त्ति ककारप.च 'ख'त्ति खकारप.च 'गति गकारप.च'घ'त्ति धकारप०च 'त्ति ङकारप० च ककार-खकार-गकार-घकार-हुकारप.चणाम...उवदंसेंति [१५] एवं चकारवग्गो पि[१६] टकारवग्गो वि [१७] तकारवग्गो वि [१८] पकारवग्गो वि [१९] ण्डक-जार-मारप्रविभक्तिनाम चतुर्दशं नाटथविधिम् [१४]
[८०] तदनन्तरम् क्रमेण १ 'क' इति ककारपविभक्तिः २ 'ख' इति खकारप्रविभक्तिः ३ 'ग' इति गकारप्रविभक्तिः ४ 'घ'इति घकारप्रविभक्तिः ५ 'ङ' इति उकारप्रविभक्तिः इत्येवं ६क्रमभाविककारादिपविभक्तिअभिनयात्मकं ७ ककार-खकार-गकार-घकारडकारप्रविभक्तिनामकं पञ्चदशं दिव्यं नाटथविधिम् [१५] एवं ८चकार-छकार-जकार-झकार-अकारप्रविभक्तिनामकं पोडशं दिव्यं नाटयविधिम् [१६] ९ टकार-ठकार-डकार-दकार-णकारप्रविभक्तिनामक सप्तदशं दिव्यं नाटयविधिम् [१७] १० तकार-थकारदकार-धकार-नकारपविभक्तिनामकम् अष्टादशं नाटथविधिम् [१८] ११पकार-फकार-चकार-भकार-मकारप्रविभक्तिनामकम् एकोन- १०
* ब्राह्मोलिपिगतः ककारः + एवंसंस्थितः, अभ्र च नर्तका देवादयः तेन 'क' सत्काकारेण स्थित्वा नृत्यं कृतवन्त इत्यभिप्रायो गम्यते । एवं सर्वत्र 'ख' आदिष्वपि याच्यम् । अत्र नर्तनप्रकारे 'अ'कार-'इ'कार-इत्यादयः स्वरा नोल्लिखिताः तथा व्यञ्जनाक्षरेष्वपि वर्गीया एव वर्णा दर्शिताः, 'य'कार-रकार-'ल'कार-ब'कार-'स'कार-'ह'कारादयो वर्णा न दर्शिताः तत्र किमपि ऐतिहासिक कारणं वा न इति चिन्तनीयम् । अथवा देवानां लिपी ये वर्णाः ते एव अत्र दर्शिताः इत्यपि चिन्तनीयम् ।
Jan Educati
For Private 3 Personal Use Only
Mr.jainelibrary.org