SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ रायपसेणइयं । ॥१४२॥ Jain Education I [१] असोय पल्लवप० च अंबपल्लवप० च जंबूपल्लवप० च कोसंब पल्लवप० च : पल्लवप० च णामं... उबदंसति [२०] [२] उमलाप जाव [१० १८ पं० २-३ ] सोमलयाप० च लयप० च णामं... उवदंति [२१] [८३] दुयणमं... उबर्दसंति [२२] विलेबियं णामं... उव० [२३] दुयविलंबियं णामं... उव० [२४] - चियं [२५] रिर्भियं [२६] अंचियरिर्भियं [२७] विंशतितमं दिव्यं नाटयविधिम् [१९] [१] ततः १ अशोकपल्लवप्रविभक्ति - २ आम्रपल्लवप्रविभक्ति - ३ जम्बूपल्लवप्रविभक्ति - ४ कोशम्वपल्लवप्रविभक्तिअभिनयात्मकं ५ पल्लवप्रविभक्तिनामकं विंशतितमं दिव्यं नाटयविधिम् [२०] [२] तदनन्तरम् १ पद्मलता प्रविभक्ति -+नागलताप्रविभक्ति - अशोकलताप्रविभक्ति - चम्पकलताप्रविभक्ति - चूतलताप्रविभक्तिवनलताप्रविभक्ति - वासन्तीलताप्रविभक्ति-कुन्दलताप्रविभक्ति-अतिमुक्तकलताप्रविभक्ति - २श्यामलताप्रविभक्तिअभिनयात्मकं ३ लता- १० प्रविभक्तिनामकम् एकविंशतितमं दिव्यं नाट्यविधिम् [२१] [३] तदनन्तरम् १द्भुतं नाम द्वाविंशतितमं नाटयविधिम् [२२] ततो रविलम्बितं नाम त्रयोविंशतितमम् [२३] ३ द्रुतविलम्बितं नाम चतुर्विंशतितमम् [२४] ४ अश्चितं नाम पञ्चविंशतितमम् [२५] ५रिभितं नाम पड्विंशतितमम् [२६] ६ अश्चितरिभितं : पल्लवपल्लवप० - वि० बा० । ० ल्याल्याप० वि० बा० पृ० १८ पं० १० । - तमं वाद्यविधिम- पा० ४-५ । For Private & Personal Use Only ainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy