________________
रायपसेणइयं ।
॥१४२॥
Jain Education I
[१] असोय पल्लवप० च अंबपल्लवप० च जंबूपल्लवप० च कोसंब पल्लवप० च : पल्लवप० च णामं... उबदंसति [२०]
[२] उमलाप जाव [१० १८ पं० २-३ ] सोमलयाप० च लयप० च णामं... उवदंति [२१] [८३] दुयणमं... उबर्दसंति [२२] विलेबियं णामं... उव० [२३] दुयविलंबियं णामं... उव० [२४] - चियं [२५] रिर्भियं [२६] अंचियरिर्भियं [२७]
विंशतितमं दिव्यं नाटयविधिम् [१९]
[१] ततः १ अशोकपल्लवप्रविभक्ति - २ आम्रपल्लवप्रविभक्ति - ३ जम्बूपल्लवप्रविभक्ति - ४ कोशम्वपल्लवप्रविभक्तिअभिनयात्मकं ५ पल्लवप्रविभक्तिनामकं विंशतितमं दिव्यं नाटयविधिम् [२०]
[२] तदनन्तरम् १ पद्मलता प्रविभक्ति -+नागलताप्रविभक्ति - अशोकलताप्रविभक्ति - चम्पकलताप्रविभक्ति - चूतलताप्रविभक्तिवनलताप्रविभक्ति - वासन्तीलताप्रविभक्ति-कुन्दलताप्रविभक्ति-अतिमुक्तकलताप्रविभक्ति - २श्यामलताप्रविभक्तिअभिनयात्मकं ३ लता- १० प्रविभक्तिनामकम् एकविंशतितमं दिव्यं नाट्यविधिम् [२१]
[३] तदनन्तरम् १द्भुतं नाम द्वाविंशतितमं नाटयविधिम् [२२] ततो रविलम्बितं नाम त्रयोविंशतितमम् [२३] ३ द्रुतविलम्बितं नाम चतुर्विंशतितमम् [२४] ४ अश्चितं नाम पञ्चविंशतितमम् [२५] ५रिभितं नाम पड्विंशतितमम् [२६] ६ अश्चितरिभितं : पल्लवपल्लवप० - वि० बा० । ० ल्याल्याप० वि० बा० पृ० १८ पं० १० । - तमं वाद्यविधिम- पा० ४-५ ।
For Private & Personal Use Only
ainelibrary.org