________________
रायसेनइयं ।
॥१४०॥
Jain Education
[७६] उस भमंडलप० च सीहमंडलप० च हयविलंबियं गयेवि०० हयविलसिंयं गयविलसियं मत्तहयविलसियं मत्तगजविलसियं मत्तयवि० मत्तगंयवि० दुयविलम्बियं णामं... णट्टविहं उवदसेंति [११]
[७७] सागरपविभत्तिं च नागरेप० च सागरै-नागरप० च णाम.... उवदंसेंति [१२] [७८] गंदीप० च चंपांप० च नन्दा - चंपाप० च णामं... उबदंसेंति [१३]
[७९] मच्छंडोप० च मयरंडांप० च जारंप० च मारप० च मच्छंडा-मयरंडा - जारा-माराप० च... णामं ५ [७६] तदनन्तरम् उक्तक्रमेण १ऋषभमण्डलप्रविभक्ति - २ सिंहमण्डलप्रविभक्ति - ३हयविलम्बित - ४गजविलम्बित-५हयविलसित- ६ गजविलसित - ७मत्तहयविलसित - ८मत्तगजविलसित - ९मत्तह्यविलम्बित - १० मत्तगजविलम्बितं विलम्बिताभिनयं ११द्रुतविल म्बितं नाम एकादशं नाटयविधिम् [११]
[७७] तदनन्तरम् १सागरप्रविभक्ति - २नागरप्रविभक्तिअभिनयात्मकं ३सागर - नागरप्रविभक्तिनाम द्वादशं नाट्यविधिम् [१२] [ ७८ ] ततो १ नन्दाप्रविभक्ति - २ चम्पाप्रविभक्त्यात्मकं नन्दा -३ चम्पाप्रविभक्तिनाम त्रयोदशं नाटयविधिम् [१३] [७९] ततो १ = मत्स्याण्डकप्रविभक्ति - २ मकराण्डकप्रविभक्ति-३ जारमविभक्ति - ४ मारप्रविभक्तियुक्तं ५ = मत्स्याण्डक- मकरा+ अत्र मूलपाठसर्वप्रतिषु विचरणयुक्तमूलपाठादर्श च 'उसभललियत्रिक्कतं सौहललियविक्कतं हयविलंबियं' एवं पाठो लभ्यते परन्तु अत्र मूले तु विवरणानुसारी पाठकमो रक्षितः । 'वि' पदेन 'विलम्बितम्' अवगन्तव्यम् । पृ० ८३ पं० ५-६ ।
For Private & Personal Use Only
१०
jainelibrary.org