________________
रायपसेणइयं ।
[७२) चंदगमणप० च सूरांगमणप० च आगमणागमणप० च = णमं... जैवदंसेंति [७] [७३] चंदोवरणप० सूरवरणप० च औवरणावरणप० णामं... उवदंसेंति [८] [७४] चंदत्थमणप० च सुरत्थमणप० अत्थमणत्थमणप० नामं... उवदंसेंति [९]
[७५] चंदमंडलप० च सूरेमंडलप० च नांगमंडलप० च जक्खमंडलप० च भूतमंडलप० च [० रक्खस-महोरग - गन्धव्वमंडलप० च] मंडल मंडलप० नामं... उवदंसेंति [१०]
[७२] तत उक्तप्रकारेण १ चन्द्रागमनप्रविभक्ति - २सूर्यागमनप्रविभक्तियुक्तम् ३आगमनप्रविभक्ति ४ नाम सप्तमं नाटयविधिम् ५ उपदर्शयन्ति [७]
[१३] तदनन्तरम् उक्तक्रमेण १ चन्द्रावरण प्रविभक्ति-२ सूर्यावरणप्रविभक्तियुक्तम् ३आवरणावरणप्रविभक्तिनामकम् अष्टमं नाटयविधिम् [८]
[७४] तत उक्तक्रमेणैव १ चन्द्रास्तमयनप्रविभक्ति - २सूर्यास्तमयनप्रविभक्तियुक्तम् ३ अस्तमयनप्रविभक्तिनामकं नवमं नाटय. १० विधिम् [९]
[७५] तत उक्तप्रकारेण १ चन्द्रमण्डलप्रविभक्ति - २सूर्यमण्डलप्रविभक्ति - ३ नागमण्डलप्रविभक्ति - ४यक्षमण्डलप्रविभक्ति-५भूतमण्डलप्रविभक्तियुक्तं ६ मण्डलप्रविभक्तिनामकं दशमं दिव्यं नाटयविधिम् [१०]
= ‘णामं' शब्देन सर्वत्र ‘णामं दिव्वं विहं' एतानि पदानि बोध्यानि । [ ] एतच्चिद्दूनान्तर्गतः पाठः वि० बा० ।
Jain Education intentional
For Private & Personal Use Only
| ॥ १३९ ॥
w.jainelibrary.org