SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ रायपसेणइयं । [७२) चंदगमणप० च सूरांगमणप० च आगमणागमणप० च = णमं... जैवदंसेंति [७] [७३] चंदोवरणप० सूरवरणप० च औवरणावरणप० णामं... उवदंसेंति [८] [७४] चंदत्थमणप० च सुरत्थमणप० अत्थमणत्थमणप० नामं... उवदंसेंति [९] [७५] चंदमंडलप० च सूरेमंडलप० च नांगमंडलप० च जक्खमंडलप० च भूतमंडलप० च [० रक्खस-महोरग - गन्धव्वमंडलप० च] मंडल मंडलप० नामं... उवदंसेंति [१०] [७२] तत उक्तप्रकारेण १ चन्द्रागमनप्रविभक्ति - २सूर्यागमनप्रविभक्तियुक्तम् ३आगमनप्रविभक्ति ४ नाम सप्तमं नाटयविधिम् ५ उपदर्शयन्ति [७] [१३] तदनन्तरम् उक्तक्रमेण १ चन्द्रावरण प्रविभक्ति-२ सूर्यावरणप्रविभक्तियुक्तम् ३आवरणावरणप्रविभक्तिनामकम् अष्टमं नाटयविधिम् [८] [७४] तत उक्तक्रमेणैव १ चन्द्रास्तमयनप्रविभक्ति - २सूर्यास्तमयनप्रविभक्तियुक्तम् ३ अस्तमयनप्रविभक्तिनामकं नवमं नाटय. १० विधिम् [९] [७५] तत उक्तप्रकारेण १ चन्द्रमण्डलप्रविभक्ति - २सूर्यमण्डलप्रविभक्ति - ३ नागमण्डलप्रविभक्ति - ४यक्षमण्डलप्रविभक्ति-५भूतमण्डलप्रविभक्तियुक्तं ६ मण्डलप्रविभक्तिनामकं दशमं दिव्यं नाटयविधिम् [१०] = ‘णामं' शब्देन सर्वत्र ‘णामं दिव्वं विहं' एतानि पदानि बोध्यानि । [ ] एतच्चिद्दूनान्तर्गतः पाठः वि० बा० । Jain Education intentional For Private & Personal Use Only | ॥ १३९ ॥ w.jainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy