SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ रायपसेणइयं । ॥१३८॥ [६९] एंगतो- वर्क एंगओ चकवालं दुहओ चक्कवालं चक्कद्धचक्कवालं णामं दिव्वं णदृविहिं उवदंसंति [४] | [७०] चंदावलिपविभत्तिं च सूरावलिपविभत्तिं च वलियाँवलिपविभत्ति च हसाँवलिप००च एगोवलिप०| च तारावलिप० च मुत्ताँवलिप० च कणगावलिप० च रयणावलिप० च णामं दिव्वं णद्दविहं उवदसेंति [५] [७१] चंदुग्गमणप० च सूरुग्गमणप० च उग्गमणुग्गमणप० च म दिव्वं णविहं उवदंसेंति [६] [६९] तदनन्तरं भूयोऽपि समवसरणादिकविधिकरणानन्तरम् १ एकतो वक्रम् २ एकतः चक्रवालम् ३ द्विधातः चक्रवालम् ४५ चक्रार्ध चक्रवालं ५ नाम चतुर्थ दिव्यं नाट्यविधिम् उपदर्शयन्ति [४] [७०] तदनन्तरम् उक्तविधिपुरस्सरं १ चन्द्रावलिप्रविभक्ति-२ सूर्यावलिपविभक्ति-३ वलयावलिप्रविभक्ति-४हंसावलिप्रविभक्ति-५एकावलिपविभक्ति-६तारावलिपविभक्ति-७मुक्तावलिप्रविभक्ति-८कनकावलिप्रविभक्ति-९रत्नावलिप्रविभक्त्यभिनयात्मकम् आवलिप्रविभक्ति १० नाम पञ्चमं नाटयविधिम् ११ उपदर्शयन्ति [५] [७१] तदनन्तरम् उक्तक्रमेण १चन्द्रोद्गमपविभक्ति-सूर्योद्गमप्रविभक्तियुक्तम् ३उद्गमनोद्गमनपविभक्ति ४नाम षष्ठं नाटय- १० विधिम् ५उपदर्शयन्ति [६] - -तो वक दुहओ वंकं एगतो खहं दुहओ खहं एगओ चक्कवालं वि० बा०। 0 प०' अक्षरेण पविभत्ति च' इति सर्वत्र बोध्यम् । Jain Education remona For Private Personel Use Only | w .jainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy