________________
रायपसेणइयं ।
॥१३८॥
[६९] एंगतो- वर्क एंगओ चकवालं दुहओ चक्कवालं चक्कद्धचक्कवालं णामं दिव्वं णदृविहिं उवदंसंति [४] |
[७०] चंदावलिपविभत्तिं च सूरावलिपविभत्तिं च वलियाँवलिपविभत्ति च हसाँवलिप००च एगोवलिप०| च तारावलिप० च मुत्ताँवलिप० च कणगावलिप० च रयणावलिप० च णामं दिव्वं णद्दविहं उवदसेंति [५]
[७१] चंदुग्गमणप० च सूरुग्गमणप० च उग्गमणुग्गमणप० च म दिव्वं णविहं उवदंसेंति [६]
[६९] तदनन्तरं भूयोऽपि समवसरणादिकविधिकरणानन्तरम् १ एकतो वक्रम् २ एकतः चक्रवालम् ३ द्विधातः चक्रवालम् ४५ चक्रार्ध चक्रवालं ५ नाम चतुर्थ दिव्यं नाट्यविधिम् उपदर्शयन्ति [४]
[७०] तदनन्तरम् उक्तविधिपुरस्सरं १ चन्द्रावलिप्रविभक्ति-२ सूर्यावलिपविभक्ति-३ वलयावलिप्रविभक्ति-४हंसावलिप्रविभक्ति-५एकावलिपविभक्ति-६तारावलिपविभक्ति-७मुक्तावलिप्रविभक्ति-८कनकावलिप्रविभक्ति-९रत्नावलिप्रविभक्त्यभिनयात्मकम् आवलिप्रविभक्ति १० नाम पञ्चमं नाटयविधिम् ११ उपदर्शयन्ति [५]
[७१] तदनन्तरम् उक्तक्रमेण १चन्द्रोद्गमपविभक्ति-सूर्योद्गमप्रविभक्तियुक्तम् ३उद्गमनोद्गमनपविभक्ति ४नाम षष्ठं नाटय- १० विधिम् ५उपदर्शयन्ति [६]
- -तो वक दुहओ वंकं एगतो खहं दुहओ खहं एगओ चक्कवालं वि० बा०। 0 प०' अक्षरेण पविभत्ति च' इति सर्वत्र बोध्यम् ।
Jain Education remona
For Private Personel Use Only
|
w
.jainelibrary.org