________________
रायपसेणइयं।
॥१३७॥
पसेदि-सोत्थिय-सोवत्थिय-पूस-माणव-वद्धमाणग-मच्छण्ड [पृ० ८२ पं०३-1-मगरंड-जार-मार-फुल्लावलि-पंउमपत्त-सागरतरंग-वसंतलता-पंउमलयभत्तिचित्तं णाम दिव्वं णविहिं उर्वदंसेंति [२]
[६८] एवं च एकिकियाए णट्टविहीए समोसरणादिया एसा [कं०६२-६०६५] वत्तव्वया जाव दिब्वे देवरमणे पवत्ते या वि होत्था। तए णं ते बहवे देवकुमारा देवकुमारियाओ य समणस्स भगवतो महावीरस्स ईहामिअ-उसम-तुरग-नर-मगर-विहग-[पृ० ७६ पं० २] वालग-किन्नर-रुरु-सरभ-चमर-कुंजर-वणलय-1 पउमलयभत्तिचित्तं णामं दिव्वं णविहिं उबदंसेंति । [३] ९प्रश्रेणि-१०वस्तिक-११सौवस्तिक-१२पुष्य-१३ माणवक-१४वर्धमानक-१५मत्स्याण्डक-[पृ० ८२ पं० १२]-१६ मकराण्डक१७जार-१८मार-१९पुष्पावलि-२०पद्मपत्र-२१सागरतरङ्ग-२२वासन्तीलता-२३पद्मलताभक्तिचित्र २४नाम द्वितीयं नाट्यविधिम् | २५उपदर्शयन्ति [२]
[६८] तदनन्तरं तृतीयं नाट्यविधिमुपदर्शयितुं भूयस्तथैव समवसरणादिकं कुर्वन्ति [पृ०१३०५०९-पृ० १३५ पं० १२] १एवं समवसरणादिकरणविधिः २ एकैकस्मिन् नाट्यविधौ प्रत्येकं प्रत्येकं तावद् वक्तव्यः यावत्-'देवरमणे...होत्था' इति । ३ ततः ४ ईहामृग-ऋषभ-तुरग-नर-मकर-विहग-व्याल-किन्नर-रुरु-सरभ-चमर-कुञ्जर-वनलता-पद्मलताभक्तिचित्र [पृ० ७६ पं०६] ५ नाम तृतीयं दिव्यं नाट्यविधिम् उपदर्शयन्ति [३]
8 -भ-भमर-पा० ४-५।
Jain EducationThtensional
For Private & Personel Use Only
wiljainelibrary.org