SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ रायपसेणइयं । ॥१३६॥ - नंदियावत्त- वद्धमाणग-भद्दासण-कलस-मच्छ-दप्पण - मंगलभत्तिचित्तं णामं दिव्यं नेहविधि उर्वदति [१] [ ६७ ] तए णं ते बहवे देवकुमारा य देवकुमारीओ य सममेव समोसरणं करेंति करिता तं चैव भाणियवं | जाव [कं०६२ पं०४ ०६३-६५ ] दिग्वे देवरमणे पवत्ते या वि होत्था । तए णं ते बहवे देवकुमाराय देवकुमारीओ य समणस्स भगवओ महावीरस्स आवड- पंचावड-सेढि - - श्रीवत्स - नन्द्यावर्त - वर्धमानक-भद्रासन -कलश-मत्स्य-दर्पणरूपाणाम् अष्टानां मङ्गलानां भक्त्या विच्छित्या चित्रम्-आलेखनम् = आकाराभिधानं वा यस्मिन् स स्वस्तिक - श्रीवत्स - नन्द्यावर्त - वर्धमानक-भद्रासन -कलश- मत्स्य-दर्पणमङ्गलभक्तिचित्र:- एवं सर्वत्रापि व्युत्पत्तिमात्रं यथायोगं परिभावनीयम् सम्यग्भावना कर्तुं न शक्यते यतः अमीषां नाटयविधीनां सम्यक् स्वरूपप्रतिपादनं पूर्वान्तर्गते नाट्यविधिप्राभृते तच्च इदानीं व्यवच्छिन्नम् इति तं प्रथमं ५ नाटयविधिम् ६ उपदर्शयन्ति । [१] [ ६७ ] १ ततो द्वितीयं नाट्यविधिमुपदर्शयितुकामा भूयोऽपि प्रागुक्तप्रकारेण [पृ०१३००९ पृ० १३५ पं० १२] २समकं समवसरणादिकं कुर्वन्ति तथा चाह- 'तए णं ते... समोसरणं करेंति' इत्यादि प्रागुक्तं तदेव तावद् वक्तव्यं यावत् - 'दिव्वे देवरमणे... होत्या इति । ३ततः १० ४ते बहवो देवकुमारा देवकुमारिकाश्च ५श्रमणस्य भगवतो महावीरस्य पुरतो गौतमादीनां श्रमणानां ६ * आवर्त - ७प्रत्यावर्त-८श्रेणि = ते देवा देवकुमार्यश्च स्वस्तिकाकारेण, श्रीवत्साकारेण, नन्द्यावर्ताकारेण, वर्धमानकाकारेण, भद्रासनाकारेण, कलशाकारेण, मत्स्याकारेण, दर्पणाकारेण च भूत्वा नृत्यन्ति स्म अर्थात् अन्योन्यं संयोगेन तादृशान् आकारान् निष्पाद्य नृत्यमकार्षुः - इति प्रतिभाति । * एतेषां शब्दानां व्याख्या पृ० ८२ पं०-१२ पृ० ८३ पं० ६ । Jain Education In matinal For Private & Personal Use Only ainelibrary.org
SR No.600148
Book TitleRaipaseniya Suttam
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherGurjar Granthratna Karyalay
Publication Year1938
Total Pages536
LanguageSanskrit
ClassificationManuscript & agam_rajprashniya
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy