________________
रायपसेण
इयं।
॥१३४॥
कुंतुंबाणं गोमुहीणं मद्दलाणं, मुंच्छिजंताणं वीणाणं विपंचीणं वल्लकीणं, कुहिताणं महंतीणं कच्छभीणं चित्तवीणाणं, सारिज्जंताणं बद्धीसाणं सुघोसाणं नंदिघोसाणं, फुट्टिजंतीणं भामरीणं छब्भामरीणं परिवायणीणं, छिप्पंतीणं तृणाणं तुंबवीणाणं, आमोडिज्जंताणं आमोताणं झंझाणं नउलाणं, अच्छिज्जंतीणं मुगुंदाणं हुडुक्कीणं विचिक्कीण, वाइजताणं करडाणं डिडिमाण किणियाणं कडम्याणं, ताडिजंताणं दद्दरिगाणं दद्दरगाणं कुतुंबाण कलसियाणं मडुयाणं, आताडिज्जंताणं तलाणं तालाणं कंसतालाणं, घहिज्जताणं रिंगिरिसियाणं लत्तियाणं , मगरियाणं संसुमारियाणं, मिजंताणं वंसाणं वेलूणं वालीणं परिल्लीणं बद्धगाणं । [कं० ५९] कुस्तुम्ब-गोमुखी-मर्दलानाम् उत्ताडनम् ८ वीणा-विपश्ची-बल्लकीनाम् मूर्च्छनम् , ११ भ्रामरी-पभ्रामरी-परिवादिनीनाम् स्पन्दनम् १००वध्वीसा-सुघोपा-नन्दिघोषाणां सारणम् , ९ महती-कच्छपी-चित्रवीणानाम् कुट्टनम् १३ आमोट-+झञ्झा-नकुलानाम् आमोटनम् १२ तूण-तुम्बवीणानाम् स्पर्शनम् १४ मुकुन्द-हुडुक्का-विचिक्कीनाम् मूर्छनम्x १५ करटा-डिण्डिम-किणिक- कडम्बानाम् वादनम् १६ दर्दर-दर्दरिका-कुस्तुम्बरु-कलसिका-मड्डकानाम् ० उत्ताडनम् १७ तल-ताल-कंसतालानाम् आताडनम् १८ रिङ्गिसिका-लत्तिका-मकरिका-शिशुमारिकाणाम् घट्टनम् १९ वंश-वेणु-वाली--पिरली-बद्धगा? नाम् ० फुङ्कनम् अत उक्तम्'उधुमंताणं संखाणं' इत्यादि । [पृ० १२५ पं० १०] *मूलपाठानुसारेण अत्र 'स्फोटनम्' इति उचितं स्यात् । स्यन्दनम्-पा० ५।०वच्छौसा-भा०२+ -झण्डा-न-पा०४।४ मूले 'आच्छेदनम्'। -नम् मरटा-पा० ४ । कडावानाम्-पा० ५। मूले 'ताडनम्'। ४-णामतीव घ-भा० २। = -पिवली-ब-भा० २1 0 अम्र कण्डि
Jain Education
For Private
Personel Use Only
wollainelibrary.org